Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 11:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 yāphōnagara ēkadāhaṁ prārthayamānō mūrcchitaḥ san darśanēna caturṣu kōṇēṣu lambanamānaṁ vr̥hadvastramiva pātramēkam ākāśadavaruhya mannikaṭam āgacchad apaśyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 याफोनगर एकदाहं प्रार्थयमानो मूर्च्छितः सन् दर्शनेन चतुर्षु कोणेषु लम्बनमानं वृहद्वस्त्रमिव पात्रमेकम् आकाशदवरुह्य मन्निकटम् आगच्छद् अपश्यम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যাফোনগৰ একদাহং প্ৰাৰ্থযমানো মূৰ্চ্ছিতঃ সন্ দৰ্শনেন চতুৰ্ষু কোণেষু লম্বনমানং ৱৃহদ্ৱস্ত্ৰমিৱ পাত্ৰমেকম্ আকাশদৱৰুহ্য মন্নিকটম্ আগচ্ছদ্ অপশ্যম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যাফোনগর একদাহং প্রার্থযমানো মূর্চ্ছিতঃ সন্ দর্শনেন চতুর্ষু কোণেষু লম্বনমানং ৱৃহদ্ৱস্ত্রমিৱ পাত্রমেকম্ আকাশদৱরুহ্য মন্নিকটম্ আগচ্ছদ্ অপশ্যম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယာဖောနဂရ ဧကဒါဟံ ပြာရ္ထယမာနော မူရ္စ္ဆိတး သန် ဒရ္ၑနေန စတုရ္ၐု ကောဏေၐု လမ္ဗနမာနံ ဝၖဟဒွသ္တြမိဝ ပါတြမေကမ် အာကာၑဒဝရုဟျ မန္နိကဋမ် အာဂစ္ဆဒ် အပၑျမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yAphOnagara EkadAhaM prArthayamAnO mUrcchitaH san darzanEna caturSu kONESu lambanamAnaM vRhadvastramiva pAtramEkam AkAzadavaruhya mannikaTam Agacchad apazyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 11:5
12 अन्तरसन्दर्भाः  

tataḥ paraṁ yirūśālamnagaraṁ pratyāgatya mandirē'ham ēkadā prārthayē, tasmin samayē'ham abhibhūtaḥ san prabhūṁ sākṣāt paśyan,


tadanantaraṁ prabhustaddammēṣaknagaravāsina ēkasmai śiṣyāya darśanaṁ datvā āhūtavān hē ananiya| tataḥ sa pratyavādīt, hē prabhō paśya śr̥ṇōmi|


aparañca bhikṣādānādiṣu nānakriyāsu nityaṁ pravr̥ttā yā yāphōnagaranivāsinī ṭābithānāmā śiṣyā yāṁ darkkāṁ arthād hariṇīmayuktvā āhvayan sā nārī


lōdnagaraṁ yāphōnagarasya samīpasthaṁ tasmāttatra pitara āstē, iti vārttāṁ śrutvā tūrṇaṁ tasyāgamanārthaṁ tasmin vinayamuktvā śiṣyagaṇō dvau manujau prēṣitavān|


ēṣā kathā samastayāphōnagaraṁ vyāptā tasmād anēkē lōkāḥ prabhau vyaśvasan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्