प्रेरिता 11:30 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script30 barṇabbāśaulayō rdvārā prācīnalōkānāṁ samīpaṁ tat prēṣitavantaḥ| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari30 बर्णब्बाशौलयो र्द्वारा प्राचीनलोकानां समीपं तत् प्रेषितवन्तः। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script30 বৰ্ণব্বাশৌলযো ৰ্দ্ৱাৰা প্ৰাচীনলোকানাং সমীপং তৎ প্ৰেষিতৱন্তঃ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script30 বর্ণব্বাশৌলযো র্দ্ৱারা প্রাচীনলোকানাং সমীপং তৎ প্রেষিতৱন্তঃ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script30 ဗရ္ဏဗ္ဗာၑော်လယော ရ္ဒွါရာ ပြာစီနလောကာနာံ သမီပံ တတ် ပြေၐိတဝန္တး၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script30 barNabbAzaulayO rdvArA prAcInalOkAnAM samIpaM tat prESitavantaH| अध्यायं द्रष्टव्यम् |
tadā hērōd īśvarasya sammānaṁ nākarōt; tasmāddhētōḥ paramēśvarasya dūtō haṭhāt taṁ prāharat tēnaiva sa kīṭaiḥ kṣīṇaḥ san prāṇān ajahāt| kintvīśvarasya kathā dēśaṁ vyāpya prabalābhavat| tataḥ paraṁ barṇabbāśaulau yasya karmmaṇō bhāraṁ prāpnutāṁ tābhyāṁ tasmin sampāditē sati mārkanāmnā vikhyātō yō yōhan taṁ saṅginaṁ kr̥tvā yirūśālamnagarāt pratyāgatau|