Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 11:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 tvam atvakchēdilōkānāṁ gr̥haṁ gatvā taiḥ sārddhaṁ bhuktavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 त्वम् अत्वक्छेदिलोकानां गृहं गत्वा तैः सार्द्धं भुक्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ৎৱম্ অৎৱক্ছেদিলোকানাং গৃহং গৎৱা তৈঃ সাৰ্দ্ধং ভুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ৎৱম্ অৎৱক্ছেদিলোকানাং গৃহং গৎৱা তৈঃ সার্দ্ধং ভুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တွမ် အတွက္ဆေဒိလောကာနာံ ဂၖဟံ ဂတွာ တဲး သာရ္ဒ္ဓံ ဘုက္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tvam atvakchEdilOkAnAM gRhaM gatvA taiH sArddhaM bhuktavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 11:3
10 अन्तरसन्दर्भाः  

phirūśinastad dr̥ṣṭvā tasya śiṣyān babhāṣirē, yuṣmākaṁ guruḥ kiṁ nimittaṁ karasaṁgrāhibhiḥ kaluṣibhiśca sākaṁ bhuṁktē?


tataḥ phirūśina upādhyāyāśca vivadamānāḥ kathayāmāsuḥ ēṣa mānuṣaḥ pāpibhiḥ saha praṇayaṁ kr̥tvā taiḥ sārddhaṁ bhuṁktē|


tadanantaraṁ pratyūṣē tē kiyaphāgr̥hād adhipatē rgr̥haṁ yīśum anayan kintu yasmin aśucitvē jātē tai rnistārōtsavē na bhōktavyaṁ, tasya bhayād yihūdīyāstadgr̥haṁ nāviśan|


tadā pitarastānabhyantaraṁ nītvā tēṣāmātithyaṁ kr̥tavān, parē'hani taiḥ sārddhaṁ yātrāmakarōt, yāphōnivāsināṁ bhrātr̥ṇāṁ kiyantō janāśca tēna saha gatāḥ|


anyajātīyalōkaiḥ mahālapanaṁ vā tēṣāṁ gr̥hamadhyē pravēśanaṁ yihūdīyānāṁ niṣiddham astīti yūyam avagacchatha; kintu kamapi mānuṣam avyavahāryyam aśuciṁ vā jñātuṁ mama nōcitam iti paramēśvarō māṁ jñāpitavān|


atō yāphōnagaraṁ prati lōkān prahitya tatra samudratīrē śimōnnāmnaḥ kasyaciccarmmakārasya gr̥hē pravāsakārī pitaranāmnā vikhyātō yaḥ śimōn tamāhūाyaya; tataḥ sa āgatya tvām upadēkṣyati|


tataḥ prabhō rnāmnā majjitā bhavatēti tānājñāpayat| anantaraṁ tē svaiḥ sārddhaṁ katipayadināni sthātuṁ prārthayanta|


kintu bhrātr̥tvēna vikhyātaḥ kaścijjanō yadi vyabhicārī lōbhī dēvapūjakō nindakō madyapa upadrāvī vā bhavēt tarhi tādr̥śēna mānavēna saha bhōjanapānē'pi yuṣmābhi rna karttavyē ityadhunā mayā likhitaṁ|


yataḥ sa pūrvvam anyajātīyaiḥ sārddham āhāramakarōt tataḥ paraṁ yākūbaḥ samīpāt katipayajanēṣvāgatēṣu sa chinnatvaṅmanuṣyēbhyō bhayēna nivr̥tya pr̥thag abhavat|


yaḥ kaścid yuṣmatsannidhimāgacchan śikṣāmēnāṁ nānayati sa yuṣmābhiḥ svavēśmani na gr̥hyatāṁ tava maṅgalaṁ bhūyāditi vāgapi tasmai na kathyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्