Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 11:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 tēna yōhan jalē majjitavān iti satyaṁ kintu yūyaṁ pavitra ātmani majjitā bhaviṣyatha, iti yadvākyaṁ prabhuruditavān tat tadā mayā smr̥tam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 तेन योहन् जले मज्जितवान् इति सत्यं किन्तु यूयं पवित्र आत्मनि मज्जिता भविष्यथ, इति यद्वाक्यं प्रभुरुदितवान् तत् तदा मया स्मृतम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তেন যোহন্ জলে মজ্জিতৱান্ ইতি সত্যং কিন্তু যূযং পৱিত্ৰ আত্মনি মজ্জিতা ভৱিষ্যথ, ইতি যদ্ৱাক্যং প্ৰভুৰুদিতৱান্ তৎ তদা মযা স্মৃতম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তেন যোহন্ জলে মজ্জিতৱান্ ইতি সত্যং কিন্তু যূযং পৱিত্র আত্মনি মজ্জিতা ভৱিষ্যথ, ইতি যদ্ৱাক্যং প্রভুরুদিতৱান্ তৎ তদা মযা স্মৃতম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တေန ယောဟန် ဇလေ မဇ္ဇိတဝါန် ဣတိ သတျံ ကိန္တု ယူယံ ပဝိတြ အာတ္မနိ မဇ္ဇိတာ ဘဝိၐျထ, ဣတိ ယဒွါကျံ ပြဘုရုဒိတဝါန် တတ် တဒါ မယာ သ္မၖတမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tEna yOhan jalE majjitavAn iti satyaM kintu yUyaM pavitra Atmani majjitA bhaviSyatha, iti yadvAkyaM prabhuruditavAn tat tadA mayA smRtam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 11:16
20 अन्तरसन्दर्भाः  

aparam ahaṁ manaḥparāvarttanasūcakēna majjanēna yuṣmān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattōpi mahān, ahaṁ tadīyōpānahau vōḍhumapi nahi yōgyōsmi, sa yuṣmān vahnirūpē pavitra ātmani saṁmajjayiṣyati|


svīyaṁ svīyaṁ duritam aṅgīkr̥tya tasyāṁ yarddani tēna majjitā babhūvuḥ|


ahaṁ yuṣmān jalē majjitavān kintu sa pavitra ātmāni saṁmajjayiṣyati|


tadā tasya sā kathā tāsāṁ manaḥsu jātā|


tadā yōhan sarvvān vyājahāra, jalē'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mōcayitumapi na yōgyōsmi tādr̥śa ēkō mattō gurutaraḥ pumān ēti, sa yuṣmān vahnirūpē pavitra ātmani majjayiṣyati|


tatō yōhan pratyavōcat, tōyē'haṁ majjayāmīti satyaṁ kintu yaṁ yūyaṁ na jānītha tādr̥śa ēkō janō yuṣmākaṁ madhya upatiṣṭhati|


nāhamēnaṁ pratyabhijñātavān iti satyaṁ kintu yō jalē majjayituṁ māṁ prairayat sa ēvēmāṁ kathāmakathayat yasyōparyyātmānam avatarantam avatiṣṭhantañca drakṣayasi saēva pavitrē ātmani majjayiṣyati|


kintvitaḥ paraṁ pitrā yaḥ sahāyō'rthāt pavitra ātmā mama nāmni prērayiṣyati sa sarvvaṁ śikṣayitvā mayōktāḥ samastāḥ kathā yuṣmān smārayiṣyati|


atō hētāḥ samayē samupasthitē yathā mama kathā yuṣmākaṁ manaḥsuḥ samupatiṣṭhati tadarthaṁ yuṣmābhyam ētāṁ kathāṁ kathayāmi yuṣmābhiḥ sārddham ahaṁ tiṣṭhan prathamaṁ tāṁ yuṣmabhyaṁ nākathayaṁ|


yōhan jalē majjitāvān kintvalpadinamadhyē yūyaṁ pavitra ātmani majjitā bhaviṣyatha|


anēna prakārēṇa grahaṇad dānaṁ bhadramiti yadvākyaṁ prabhu ryīśuḥ kathitavān tat smarttuṁ daridralōkānāmupakārārthaṁ śramaṁ karttuñca yuṣmākam ucitam ētatsarvvaṁ yuṣmānaham upadiṣṭavān|


yatō hētō ryihūdibhinnajātīyadāsasvatantrā vayaṁ sarvvē majjanēnaikēnātmanaikadēhīkr̥tāḥ sarvvē caikātmabhuktā abhavāma|


hē priyatamāḥ, yūyaṁ yathā pavitrabhaviṣyadvaktr̥bhiḥ pūrvvōktāni vākyāni trātrā prabhunā prēritānām asmākam ādēśañca sāratha tathā yuṣmān smārayitvā


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्