Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 sakalamētaṁ vr̥ttāntaṁ vijñāpya yāphōnagaraṁ tān prāhiṇōt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 सकलमेतं वृत्तान्तं विज्ञाप्य याफोनगरं तान् प्राहिणोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 সকলমেতং ৱৃত্তান্তং ৱিজ্ঞাপ্য যাফোনগৰং তান্ প্ৰাহিণোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 সকলমেতং ৱৃত্তান্তং ৱিজ্ঞাপ্য যাফোনগরং তান্ প্রাহিণোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 သကလမေတံ ဝၖတ္တာန္တံ ဝိဇ္ဉာပျ ယာဖောနဂရံ တာန် ပြာဟိဏောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 sakalamEtaM vRttAntaM vijnjApya yAphOnagaraM tAn prAhiNOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:8
11 अन्तरसन्दर्भाः  

tataḥ paraṁ yad darśanaṁ prāptavān tasya kō bhāva ityatra pitarō manasā sandēgdhi, ētasmin samayē karṇīliyasya tē prēṣitā manuṣyā dvārasya sannidhāvupasthāya,


iti kāraṇāt tatkṣaṇāt tava nikaṭē lōkān prēṣitavān, tvamāgatavān iti bhadraṁ kr̥tavān| īśvarō yānyākhyānāni kathayitum ādiśat tāni śrōtuṁ vayaṁ sarvvē sāmpratam īśvarasya sākṣād upasthitāḥ smaḥ|


ityupadiśya dūtē prasthitē sati karṇīliyaḥ svagr̥hasthānāṁ dāsānāṁ dvau janau nityaṁ svasaṅgināṁ sainyānām ēkāṁ bhaktasēnāñcāhūya


hē āgripparāja ētādr̥śaṁ svargīyapratyādēśaṁ agrāhyam akr̥tvāhaṁ


aparañca bhikṣādānādiṣu nānakriyāsu nityaṁ pravr̥ttā yā yāphōnagaranivāsinī ṭābithānāmā śiṣyā yāṁ darkkāṁ arthād hariṇīmayuktvā āhvayan sā nārī


lōdnagaraṁ yāphōnagarasya samīpasthaṁ tasmāttatra pitara āstē, iti vārttāṁ śrutvā tūrṇaṁ tasyāgamanārthaṁ tasmin vinayamuktvā śiṣyagaṇō dvau manujau prēṣitavān|


ēṣā kathā samastayāphōnagaraṁ vyāptā tasmād anēkē lōkāḥ prabhau vyaśvasan|


aparañca pitarastadyāphōnagarīyasya kasyacit śimōnnāmnaścarmmakārasya gr̥hē bahudināni nyavasat|


sa yadā mayi svaputraṁ prakāśituṁ bhinnadēśīyānāṁ samīpē bhayā taṁ ghōṣayituñcābhyalaṣat tadāhaṁ kravyaśōṇitābhyāṁ saha na mantrayitvā


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्