Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:30 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

30 tadā karṇīliyaḥ kathitavān, adya catvāri dināni jātāni ētāvadvēlāṁ yāvad aham anāhāra āsan tatastr̥tīyapraharē sati gr̥hē prārthanasamayē tējōmayavastrabhr̥d ēkō janō mama samakṣaṁ tiṣṭhan ētāṁ kathām akathayat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 तदा कर्णीलियः कथितवान्, अद्य चत्वारि दिनानि जातानि एतावद्वेलां यावद् अहम् अनाहार आसन् ततस्तृतीयप्रहरे सति गृहे प्रार्थनसमये तेजोमयवस्त्रभृद् एको जनो मम समक्षं तिष्ठन् एतां कथाम् अकथयत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তদা কৰ্ণীলিযঃ কথিতৱান্, অদ্য চৎৱাৰি দিনানি জাতানি এতাৱদ্ৱেলাং যাৱদ্ অহম্ অনাহাৰ আসন্ ততস্তৃতীযপ্ৰহৰে সতি গৃহে প্ৰাৰ্থনসমযে তেজোমযৱস্ত্ৰভৃদ্ একো জনো মম সমক্ষং তিষ্ঠন্ এতাং কথাম্ অকথযৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তদা কর্ণীলিযঃ কথিতৱান্, অদ্য চৎৱারি দিনানি জাতানি এতাৱদ্ৱেলাং যাৱদ্ অহম্ অনাহার আসন্ ততস্তৃতীযপ্রহরে সতি গৃহে প্রার্থনসমযে তেজোমযৱস্ত্রভৃদ্ একো জনো মম সমক্ষং তিষ্ঠন্ এতাং কথাম্ অকথযৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တဒါ ကရ္ဏီလိယး ကထိတဝါန်, အဒျ စတွာရိ ဒိနာနိ ဇာတာနိ ဧတာဝဒွေလာံ ယာဝဒ် အဟမ် အနာဟာရ အာသန် တတသ္တၖတီယပြဟရေ သတိ ဂၖဟေ ပြာရ္ထနသမယေ တေဇောမယဝသ္တြဘၖဒ် ဧကော ဇနော မမ သမက္ၐံ တိၐ္ဌန် ဧတာံ ကထာမ် အကထယတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tadA karNIliyaH kathitavAn, adya catvAri dinAni jAtAni EtAvadvElAM yAvad aham anAhAra Asan tatastRtIyapraharE sati gRhE prArthanasamayE tEjOmayavastrabhRd EkO janO mama samakSaM tiSThan EtAM kathAm akathayat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:30
16 अन्तरसन्दर्भाः  

tadvadanaṁ vidyudvat tējōmayaṁ vasanaṁ himaśubhrañca|


sō'vadat, mābhaiṣṭa yūyaṁ kruśē hataṁ nāsaratīyayīśuṁ gavēṣayatha sōtra nāsti śmaśānādudasthāt; tai ryatra sa sthāpitaḥ sthānaṁ tadidaṁ paśyata|


vyākulā bhavanti ētarhi tējōmayavastrānvitau dvau puruṣau tāsāṁ samīpē samupasthitau


yasmin samayē tē vihāyasaṁ pratyananyadr̥ṣṭyā tasya tādr̥śam ūrdvvagamanam apaśyan tasminnēva samayē śuklavastrau dvau janau tēṣāṁ sannidhau daṇḍāyamānau kathitavantau,


tatastē pratyavadan karṇīliyanāmā śuddhasattva īśvaraparāyaṇō yihūdīyadēśasthānāṁ sarvvēṣāṁ sannidhau sukhyātyāpanna ēkaḥ sēnāpati rnijagr̥haṁ tvāmāhūya nētuṁ tvattaḥ kathā śrōtuñca pavitradūtēna samādiṣṭaḥ|


iti hētōrāhvānaśravaṇamātrāt kāñcanāpattim akr̥tvā yuṣmākaṁ samīpam āgatōsmi; pr̥cchāmi yūyaṁ kinnimittaṁ mām āhūyata?


ēkadā tr̥tīyapraharavēlāyāṁ sa dr̥ṣṭavān īśvarasyaikō dūtaḥ saprakāśaṁ tatsamīpam āgatya kathitavān, hē karṇīliya|


hē karṇīliya tvadīyā prārthanā īśvarasya karṇagōcarībhūtā tava dānādi ca sākṣisvarūpaṁ bhūtvā tasya dr̥ṣṭigōcaramabhavat|


tr̥tīyayāmavēlāyāṁ satyāṁ prārthanāyāḥ samayē pitarayōhanau sambhūya mandiraṁ gacchataḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्