Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 tvam utthāyāvaruhya niḥsandēhaṁ taiḥ saha gaccha mayaiva tē prēṣitāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 त्वम् उत्थायावरुह्य निःसन्देहं तैः सह गच्छ मयैव ते प्रेषिताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ৎৱম্ উত্থাযাৱৰুহ্য নিঃসন্দেহং তৈঃ সহ গচ্ছ মযৈৱ তে প্ৰেষিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ৎৱম্ উত্থাযাৱরুহ্য নিঃসন্দেহং তৈঃ সহ গচ্ছ মযৈৱ তে প্রেষিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တွမ် ဥတ္ထာယာဝရုဟျ နိးသန္ဒေဟံ တဲး သဟ ဂစ္ဆ မယဲဝ တေ ပြေၐိတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tvam utthAyAvaruhya niHsandEhaM taiH saha gaccha mayaiva tE prESitAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:20
11 अन्तरसन्दर्भाः  

atha tānācakhyau yūyaṁ sarvvajagad gatvā sarvvajanān prati susaṁvādaṁ pracārayata|


tasmāt pitarō'varuhya karṇīliyaprēritalōkānāṁ nikaṭamāgatya kathitavān paśyata yūyaṁ yaṁ mr̥gayadhvē sa janōhaṁ, yūyaṁ kinnimittam āgatāḥ?


tadā niḥsandēhaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaitēṣu ṣaḍbhrātr̥ṣu gatēṣu vayaṁ tasya manujasya gr̥haṁ prāviśāma|


tataḥ paraṁ tau pavitrēṇātmanā prēritau santau silūkiyānagaram upasthāya samudrapathēna kuprōpadvīpam agacchatāṁ|


tataḥ param īśvarasya dūtaḥ philipam ityādiśat, tvamutthāya dakṣiṇasyāṁ diśi yō mārgō prāntarasya madhyēna yirūśālamō 'sānagaraṁ yāti taṁ mārgaṁ gaccha|


kintu prabhurakathayat, yāhi bhinnadēśīyalōkānāṁ bhūpatīnām isrāyēllōkānāñca nikaṭē mama nāma pracārayituṁ sa janō mama manōnītapātramāstē|


tatō 'naniyō gatvā gr̥haṁ praviśya tasya gātrē hastārpraṇaṁ kr̥tvā kathitavān, hē bhrātaḥ śaula tvaṁ yathā dr̥ṣṭiṁ prāpnōṣi pavitrēṇātmanā paripūrṇō bhavasi ca, tadarthaṁ tavāgamanakālē yaḥ prabhuyīśustubhyaṁ darśanam adadāt sa māṁ prēṣitavān|


kintu sa niḥsandēhaḥ san viśvāsēna yācatāṁ yataḥ sandigdhō mānavō vāyunā cālitasyōtplavamānasya ca samudrataraṅgasya sadr̥śō bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्