Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 1:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 किन्तु युष्मासु पवित्रस्यात्मन आविर्भावे सति यूयं शक्तिं प्राप्य यिरूशालमि समस्तयिहूदाशोमिरोणदेशयोः पृथिव्याः सीमां यावद् यावन्तो देशास्तेषु यर्व्वेषु च मयि साक्ष्यं दास्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিন্তু যুষ্মাসু পৱিত্ৰস্যাত্মন আৱিৰ্ভাৱে সতি যূযং শক্তিং প্ৰাপ্য যিৰূশালমি সমস্তযিহূদাশোমিৰোণদেশযোঃ পৃথিৱ্যাঃ সীমাং যাৱদ্ যাৱন্তো দেশাস্তেষু যৰ্ৱ্ৱেষু চ মযি সাক্ষ্যং দাস্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিন্তু যুষ্মাসু পৱিত্রস্যাত্মন আৱির্ভাৱে সতি যূযং শক্তিং প্রাপ্য যিরূশালমি সমস্তযিহূদাশোমিরোণদেশযোঃ পৃথিৱ্যাঃ সীমাং যাৱদ্ যাৱন্তো দেশাস্তেষু যর্ৱ্ৱেষু চ মযি সাক্ষ্যং দাস্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိန္တု ယုၐ္မာသု ပဝိတြသျာတ္မန အာဝိရ္ဘာဝေ သတိ ယူယံ ၑက္တိံ ပြာပျ ယိရူၑာလမိ သမသ္တယိဟူဒါၑောမိရောဏဒေၑယေား ပၖထိဝျား သီမာံ ယာဝဒ် ယာဝန္တော ဒေၑာသ္တေၐု ယရွွေၐု စ မယိ သာက္ၐျံ ဒါသျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kintu yuSmAsu pavitrasyAtmana AvirbhAvE sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzOmirONadEzayOH pRthivyAH sImAM yAvad yAvantO dEzAstESu yarvvESu ca mayi sAkSyaM dAsyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 1:8
34 अन्तरसन्दर्भाः  

aparaṁ sarvvadēśīyalōkān pratimākṣī bhavituṁ rājasya śubhasamācāraḥ sarvvajagati pracāriṣyatē, ētādr̥śi sati yugānta upasthāsyati|


atō yūyaṁ prayāya sarvvadēśīyān śiṣyān kr̥tvā pituḥ putrasya pavitrasyātmanaśca nāmnā tānavagāhayata; ahaṁ yuṣmān yadyadādiśaṁ tadapi pālayituṁ tānupādiśata|


atha tānācakhyau yūyaṁ sarvvajagad gatvā sarvvajanān prati susaṁvādaṁ pracārayata|


tatō dūtō'kathayat pavitra ātmā tvāmāśrāyiṣyati tathā sarvvaśrēṣṭhasya śaktistavōpari chāyāṁ kariṣyati tatō hētōstava garbbhād yaḥ pavitrabālakō janiṣyatē sa īśvaraputra iti khyātiṁ prāpsyati|


paśyata sarpān vr̥ścikān ripōḥ sarvvaparākramāṁśca padatalai rdalayituṁ yuṣmabhyaṁ śaktiṁ dadāmi tasmād yuṣmākaṁ kāpi hāni rna bhaviṣyati|


tau sādhayitvāvadatāṁ sahāvābhyāṁ tiṣṭha dinē gatē sati rātrirabhūt; tataḥ sa tābhyāṁ sārddhaṁ sthātuṁ gr̥haṁ yayau|


yūyaṁ prathamamārabhya mayā sārddhaṁ tiṣṭhatha tasmāddhētō ryūyamapi pramāṇaṁ dāsyatha|


tāvanti dināni yē mānavā asmābhiḥ sārddhaṁ tiṣṭhanti tēṣām ēkēna janēnāsmābhiḥ sārddhaṁ yīśōrutthānē sākṣiṇā bhavitavyaṁ|


yōhan jalē majjitāvān kintvalpadinamadhyē yūyaṁ pavitra ātmani majjitā bhaviṣyatha|


punaśca gālīlapradēśād yirūśālamanagaraṁ tēna sārddhaṁ yē lōkā āgacchan sa bahudināni tēbhyō darśanaṁ dattavān, atasta idānīṁ lōkān prati tasya sākṣiṇaḥ santi|


ataḥ paramēśvara ēnaṁ yīśuṁ śmaśānād udasthāpayat tatra vayaṁ sarvvē sākṣiṇa āsmahē|


yatō yadyad adrākṣīraśrauṣīśca sarvvēṣāṁ mānavānāṁ samīpē tvaṁ tēṣāṁ sākṣī bhaviṣyasi|


paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahē|


anyacca prēritā mahāśaktiprakāśapūrvvakaṁ prabhō ryīśōrutthānē sākṣyam adaduḥ, tēṣu sarvvēṣu mahānugrahō'bhavacca|


ētasmin vayamapi sākṣiṇa āsmahē, tat kēvalaṁ nahi, īśvara ājñāgrāhibhyō yaṁ pavitram ātmanaṁ dattavān sōpi sākṣyasti|


stiphānōे viśvāsēna parākramēṇa ca paripūrṇaḥ san lōkānāṁ madhyē bahuvidham adbhutam āścaryyaṁ karmmākarōt|


tasya hatyākaraṇaṁ śaulōpi samamanyata| tasmin samayē yirūśālamnagarasthāṁ maṇḍalīṁ prati mahātāḍanāyāṁ jātāyāṁ prēritalōkān hitvā sarvvē'parē yihūdāśōmirōṇadēśayō rnānāsthānē vikīrṇāḥ santō gatāḥ|


tarhyahaṁ bravīmi taiḥ kiṁ nāśrāvi? avaśyam aśrāvi, yasmāt tēṣāṁ śabdō mahīṁ vyāpnōd vākyañca nikhilaṁ jagat|


kēvalaṁ tānyēva vinānyasya kasyacit karmmaṇō varṇanāṁ karttuṁ pragalbhō na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|


kintvētadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalōkānāṁ madhyē ca ghuṣyamāṇō yaḥ susaṁvādō yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्