Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 1:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 sa janō'smākaṁ madhyavarttī san asyāḥ sēvāyā aṁśam alabhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 स जनोऽस्माकं मध्यवर्त्ती सन् अस्याः सेवाया अंशम् अलभत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 স জনোঽস্মাকং মধ্যৱৰ্ত্তী সন্ অস্যাঃ সেৱাযা অংশম্ অলভত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 স জনোঽস্মাকং মধ্যৱর্ত্তী সন্ অস্যাঃ সেৱাযা অংশম্ অলভত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 သ ဇနော'သ္မာကံ မဓျဝရ္တ္တီ သန် အသျား သေဝါယာ အံၑမ် အလဘတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 sa janO'smAkaM madhyavarttI san asyAH sEvAyA aMzam alabhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 1:17
13 अन्तरसन्दर्भाः  

kinānīyaḥ śimōn, ya īṣkariyōtīyayihūdāḥ khrīṣṭaṁ parakarē'rpayat|


sa śimōnē pitara ityupanāma dadau yākūbyōhanbhyāṁ ca binērigiś arthatō mēghanādaputrāvityupanāma dadau|


ētatkathāyāḥ kathanakālē dvādaśaśiṣyāṇāṁ madhyē gaṇitō yihūdānāmā janatāsahitastēṣām agrē calitvā yīśōścumbanārthaṁ tadantikam āyayau|


ca yākūbō bhrātā yihūdāśca taṁ yaḥ parakarēṣu samarpayiṣyati sa īṣkarīyōtīyayihūdāścaitān dvādaśa janān manōnītān kr̥tvā sa jagrāha tathā prērita iti tēṣāṁ nāma cakāra|


yāvanti dināni jagatyasmin taiḥ sahāhamāsaṁ tāvanti dināni tān tava nāmnāhaṁ rakṣitavān; yāllōkān mahyam adadāstān sarvvān ahamarakṣaṁ, tēṣāṁ madhyē kēvalaṁ vināśapātraṁ hāritaṁ tēna dharmmapustakasya vacanaṁ pratyakṣaṁ bhavati|


san nijasthānam agacchat, tatpadaṁ labdhum ēnayō rjanayō rmadhyē bhavatā kō'bhirucitastadasmān darśyatāṁ|


tadā hērōd īśvarasya sammānaṁ nākarōt; tasmāddhētōḥ paramēśvarasya dūtō haṭhāt taṁ prāharat tēnaiva sa kīṭaiḥ kṣīṇaḥ san prāṇān ajahāt| kintvīśvarasya kathā dēśaṁ vyāpya prabalābhavat| tataḥ paraṁ barṇabbāśaulau yasya karmmaṇō bhāraṁ prāpnutāṁ tābhyāṁ tasmin sampāditē sati mārkanāmnā vikhyātō yō yōhan taṁ saṅginaṁ kr̥tvā yirūśālamnagarāt pratyāgatau|


tathāpi taṁ klēśamahaṁ tr̥ṇāya na manyē; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabhō ryīśōḥ sakāśāda yasyāḥ sēvāyāḥ bhāraṁ prāpnavaṁ tāṁ sēvāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituुñca nijaprāṇānapi priyān na manyē|


anantaraṁ sa tān natvā svīyapracāraṇēna bhinnadēśīyān pratīśvarō yāni karmmāṇi sādhitavān tadīyāṁ kathām anukramāt kathitavān|


aparañca vayaṁ karuṇābhājō bhūtvā yad ētat paricārakapadam alabhāmahi nātra klāmyāmaḥ,


sarvvañcaitad īśvarasya karmma yatō yīśukhrīṣṭēna sa ēvāsmān svēna sārddhaṁ saṁhitavān sandhānasambandhīyāṁ paricaryyām asmāsu samarpitavāṁśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्