Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 1:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 hē thiyaphila, yīśuḥ svamanōnītān prēritān pavitrēṇātmanā samādiśya yasmin dinē svargamārōhat yāṁ yāṁ kriyāmakarōt yadyad upādiśacca tāni sarvvāṇi pūrvvaṁ mayā likhitāni|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे थियफिल, यीशुः स्वमनोनीतान् प्रेरितान् पवित्रेणात्मना समादिश्य यस्मिन् दिने स्वर्गमारोहत् यां यां क्रियामकरोत् यद्यद् उपादिशच्च तानि सर्व्वाणि पूर्व्वं मया लिखितानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে থিযফিল, যীশুঃ স্ৱমনোনীতান্ প্ৰেৰিতান্ পৱিত্ৰেণাত্মনা সমাদিশ্য যস্মিন্ দিনে স্ৱৰ্গমাৰোহৎ যাং যাং ক্ৰিযামকৰোৎ যদ্যদ্ উপাদিশচ্চ তানি সৰ্ৱ্ৱাণি পূৰ্ৱ্ৱং মযা লিখিতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে থিযফিল, যীশুঃ স্ৱমনোনীতান্ প্রেরিতান্ পৱিত্রেণাত্মনা সমাদিশ্য যস্মিন্ দিনে স্ৱর্গমারোহৎ যাং যাং ক্রিযামকরোৎ যদ্যদ্ উপাদিশচ্চ তানি সর্ৱ্ৱাণি পূর্ৱ্ৱং মযা লিখিতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ထိယဖိလ, ယီၑုး သွမနောနီတာန် ပြေရိတာန် ပဝိတြေဏာတ္မနာ သမာဒိၑျ ယသ္မိန် ဒိနေ သွရ္ဂမာရောဟတ် ယာံ ယာံ ကြိယာမကရောတ် ယဒျဒ် ဥပါဒိၑစ္စ တာနိ သရွွာဏိ ပူရွွံ မယာ လိခိတာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE thiyaphila, yIzuH svamanOnItAn prEritAn pavitrENAtmanA samAdizya yasmin dinE svargamArOhat yAM yAM kriyAmakarOt yadyad upAdizacca tAni sarvvANi pUrvvaM mayA likhitAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 1:1
12 अन्तरसन्दर्भाः  

ētāni yadyad yuvāṁ śr̥ṇuthaḥ paśyathaśca gatvā tadvārttāṁ yōhanaṁ gadataṁ|


katipayadinēṣu gatēṣu tasya bhāryyā ilīśēvā garbbhavatī babhūva


ataēva hē mahāmahimathiyaphil tvaṁ yā yāḥ kathā aśikṣyathāstāsāṁ dr̥ḍhapramāṇāni yathā prāpnōṣi


tatō dāsō'vadat, hē prabhō bhavata ājñānusārēṇākriyata tathāpi sthānamasti|


sa papraccha kā ghaṭanāḥ? tadā tau vaktumārēbhātē yīśunāmā yō nāsaratīyō bhaviṣyadvādī īśvarasya mānuṣāṇāñca sākṣāt vākyē karmmaṇi ca śaktimānāsīt


tadānīṁ yīśuḥ prāyēṇa triṁśadvarṣavayaska āsīt| laukikajñānē tu sa yūṣaphaḥ putraḥ,


atō hē isrāyēlvaṁśīyalōkāḥ sarvvē kathāyāmētasyām manō nidhaddhvaṁ nāsaratīyō yīśurīśvarasya manōnītaḥ pumān ētad īśvarastatkr̥tairāścaryyādbhutakarmmabhi rlakṣaṇaiśca yuṣmākaṁ sākṣādēva pratipāditavān iti yūyaṁ jānītha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्