Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




3 योहन 1:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 hē priya, bhrātr̥n prati viśēṣatastān vidēśinō bhr̥ाtr̥n prati tvayā yadyat kr̥taṁ tat sarvvaṁ viśvāsinō yōgyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 हे प्रिय, भ्रातृन् प्रति विशेषतस्तान् विदेशिनो भृातृन् प्रति त्वया यद्यत् कृतं तत् सर्व्वं विश्वासिनो योग्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 হে প্ৰিয, ভ্ৰাতৃন্ প্ৰতি ৱিশেষতস্তান্ ৱিদেশিনো ভৃाতৃন্ প্ৰতি ৎৱযা যদ্যৎ কৃতং তৎ সৰ্ৱ্ৱং ৱিশ্ৱাসিনো যোগ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 হে প্রিয, ভ্রাতৃন্ প্রতি ৱিশেষতস্তান্ ৱিদেশিনো ভৃाতৃন্ প্রতি ৎৱযা যদ্যৎ কৃতং তৎ সর্ৱ্ৱং ৱিশ্ৱাসিনো যোগ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဟေ ပြိယ, ဘြာတၖန် ပြတိ ဝိၑေၐတသ္တာန် ဝိဒေၑိနော ဘၖाတၖန် ပြတိ တွယာ ယဒျတ် ကၖတံ တတ် သရွွံ ဝိၑွာသိနော ယောဂျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 hE priya, bhrAtRn prati vizESatastAn vidEzinO bhRाtRn prati tvayA yadyat kRtaM tat sarvvaM vizvAsinO yOgyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




3 योहन 1:5
13 अन्तरसन्दर्भाः  

prabhu rnijaparivārān yathākālaṁ bhōjayituṁ yaṁ dāsam adhyakṣīkr̥tya sthāpayati, tādr̥śō viśvāsyō dhīmān dāsaḥ kaḥ?


anantaraṁ yō dāsaḥ pañca pōṭalikāḥ labdhavān, sa gatvā vāṇijyaṁ vidhāya tā dviguṇīcakāra|


tataḥ prabhuḥ prōvāca, prabhuḥ samucitakālē nijaparivārārthaṁ bhōjyaparivēṣaṇāya yaṁ tatpadē niyōkṣyati tādr̥śō viśvāsyō bōddhā karmmādhīśaḥ kōsti?


tasmin samayē tatra sthānē sākalyēna viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarastēṣāṁ madhyē tiṣṭhan uktavān


pavitrāṇāṁ dīnatāṁ dūrīkurudhvam atithisēvāyām anurajyadhvam|


atō yāvat samayastiṣṭhati tāvat sarvvān prati viśēṣatō viśvāsavēśmavāsinaḥ pratyasmābhi rhitācāraḥ karttavyaḥ|


vācā karmmaṇā vā yad yat kuruta tat sarvvaṁ prabhō ryīśō rnāmnā kuruta tēna pitaram īśvaraṁ dhanyaṁ vadata ca|


yatastayā pracchannarūpēṇa divyadūtāḥ kēṣāñcid atithayō'bhavan|


atō 'haṁ yadōpasthāsyāmi tadā tēna yadyat kriyatē tat sarvvaṁ taṁ smārayiṣyāmi, yataḥ sa durvvākyairasmān apavadati, tēnāpi tr̥ptiṁ na gatvā svayamapi bhrātr̥n nānugr̥hlāti yē cānugrahītumicchanti tān samititō 'pi bahiṣkarōti|


bhrātr̥bhirāgatya tava satyamatasyārthatastvaṁ kīdr̥k satyamatamācarasyētasya sākṣyē dattē mama mahānandō jātaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्