Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




3 योहन 1:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 dīmītriyasya pakṣē sarvvaiḥ sākṣyam adāyi viśēṣataḥ satyamatēnāpi, vayamapi tatpakṣē sākṣyaṁ dadmaḥ, asmākañca sākṣyaṁ satyamēvēti yūyaṁ jānītha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 दीमीत्रियस्य पक्षे सर्व्वैः साक्ष्यम् अदायि विशेषतः सत्यमतेनापि, वयमपि तत्पक्षे साक्ष्यं दद्मः, अस्माकञ्च साक्ष्यं सत्यमेवेति यूयं जानीथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 দীমীত্ৰিযস্য পক্ষে সৰ্ৱ্ৱৈঃ সাক্ষ্যম্ অদাযি ৱিশেষতঃ সত্যমতেনাপি, ৱযমপি তৎপক্ষে সাক্ষ্যং দদ্মঃ, অস্মাকঞ্চ সাক্ষ্যং সত্যমেৱেতি যূযং জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 দীমীত্রিযস্য পক্ষে সর্ৱ্ৱৈঃ সাক্ষ্যম্ অদাযি ৱিশেষতঃ সত্যমতেনাপি, ৱযমপি তৎপক্ষে সাক্ষ্যং দদ্মঃ, অস্মাকঞ্চ সাক্ষ্যং সত্যমেৱেতি যূযং জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဒီမီတြိယသျ ပက္ၐေ သရွွဲး သာက္ၐျမ် အဒါယိ ဝိၑေၐတး သတျမတေနာပိ, ဝယမပိ တတ္ပက္ၐေ သာက္ၐျံ ဒဒ္မး, အသ္မာကဉ္စ သာက္ၐျံ သတျမေဝေတိ ယူယံ ဇာနီထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 dImItriyasya pakSE sarvvaiH sAkSyam adAyi vizESataH satyamatEnApi, vayamapi tatpakSE sAkSyaM dadmaH, asmAkanjca sAkSyaM satyamEvEti yUyaM jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




3 योहन 1:12
8 अन्तरसन्दर्भाः  

yō janō'sya sākṣyaṁ dadāti sa svayaṁ dr̥ṣṭavān tasyēdaṁ sākṣyaṁ satyaṁ tasya kathā yuṣmākaṁ viśvāsaṁ janayituṁ yōgyā tat sa jānāti|


yō jana ētāni sarvvāṇi likhitavān atra sākṣyañca dattavān saēva sa śiṣyaḥ, tasya sākṣyaṁ pramāṇamiti vayaṁ jānīmaḥ|


tatastē pratyavadan karṇīliyanāmā śuddhasattva īśvaraparāyaṇō yihūdīyadēśasthānāṁ sarvvēṣāṁ sannidhau sukhyātyāpanna ēkaḥ sēnāpati rnijagr̥haṁ tvāmāhūya nētuṁ tvattaḥ kathā śrōtuñca pavitradūtēna samādiṣṭaḥ|


tannagaranivāsināṁ sarvvēṣāṁ yihūdīyānāṁ mānyō vyavasthānusārēṇa bhaktaśca hanānīyanāmā mānava ēkō


atō hē bhrātr̥gaṇa vayam ētatkarmmaṇō bhāraṁ yēbhyō dātuṁ śaknuma ētādr̥śān sukhyātyāpannān pavitrēṇātmanā jñānēna ca pūrṇān sapprajanān yūyaṁ svēṣāṁ madhyē manōnītān kuruta,


ētadarthaṁ yūyam asmattō yādr̥śam ādēśaṁ prāptavantastādr̥śaṁ nirvirōdhācāraṁ karttuṁ svasvakarmmaṇi manāṁmi nidhātuṁ nijakaraiśca kāryyaṁ sādhayituṁ yatadhvaṁ|


yacca nindāyāṁ śayatānasya jālē ca na patēt tadarthaṁ tēna bahiḥsthalōkānāmapi madhyē sukhyātiyuktēna bhavitavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्