Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 4:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 satyamatācca śrōtrāṇi nivarttya vipathagāminō bhūtvōpākhyānēṣu pravarttiṣyantē;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 सत्यमताच्च श्रोत्राणि निवर्त्त्य विपथगामिनो भूत्वोपाख्यानेषु प्रवर्त्तिष्यन्ते;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 সত্যমতাচ্চ শ্ৰোত্ৰাণি নিৱৰ্ত্ত্য ৱিপথগামিনো ভূৎৱোপাখ্যানেষু প্ৰৱৰ্ত্তিষ্যন্তে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 সত্যমতাচ্চ শ্রোত্রাণি নিৱর্ত্ত্য ৱিপথগামিনো ভূৎৱোপাখ্যানেষু প্রৱর্ত্তিষ্যন্তে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 သတျမတာစ္စ ၑြောတြာဏိ နိဝရ္တ္တျ ဝိပထဂါမိနော ဘူတွောပါချာနေၐု ပြဝရ္တ္တိၐျန္တေ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 satyamatAcca zrOtrANi nivarttya vipathagAminO bhUtvOpAkhyAnESu pravarttiSyantE;

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 4:4
13 अन्तरसन्दर्भाः  

yadētāni vacanāni yiśayiyabhaviṣyadvādinā prōktāni tēṣu tāni phalanti|


tadā tē prōccaiḥ śabdaṁ kr̥tvā karṇēṣvaṅgulī rnidhāya ēkacittībhūya tam ākraman|


īśvarēṇa tān prati bhrāntikaramāyāyāṁ prēṣitāyāṁ tē mr̥ṣāvākyē viśvasiṣyanti|


iti kāṁścit lōkān yad upadiśērētat mayādiṣṭō'bhavaḥ, yataḥ sarvvairētai rviśvāsayuktēśvarīyaniṣṭhā na jāyatē kintu vivādō jāyatē|


yānyupākhyānāni durbhāvāni vr̥ddhayōṣitāmēva yōgyāni ca tāni tvayā visr̥jyantām īśvarabhaktayē yatnaḥ kriyatāñca|


hē tīmathiya, tvam upanidhiṁ gōpaya kālpanikavidyāyā apavitraṁ pralāpaṁ virōdhōktiñca tyaja ca,


āśiyādēśīyāḥ sarvvē māṁ tyaktavanta iti tvaṁ jānāsi tēṣāṁ madhyē phūgillō harmmaginiśca vidyētē|


ryihūdīyōpākhyānēṣu satyamatabhraṣṭānāṁ mānavānām ājñāsu ca manāṁsi na nivēśayēyustathādiśa|


anugrahō yuṣmākaṁ sarvvēṣāṁ sahāyō bhūyāt| āmēn|


yatō 'smākaṁ prabhō ryīśukhrīṣṭasya parākramaṁ punarāgamanañca yuṣmān jñāpayantō vayaṁ kalpitānyupākhyānānyanvagacchāmēti nahi kintu tasya mahimnaḥ pratyakṣasākṣiṇō bhūtvā bhāṣitavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्