Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 4:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 kintu prabhu rmama sahāyō 'bhavat yathā ca mayā ghōṣaṇā sādhyēta bhinnajātīyāśca sarvvē susaṁvādaṁ śr̥ṇuyustathā mahyaṁ śaktim adadāt tatō 'haṁ siṁhasya mukhād uddhr̥taḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 किन्तु प्रभु र्मम सहायो ऽभवत् यथा च मया घोषणा साध्येत भिन्नजातीयाश्च सर्व्वे सुसंवादं शृणुयुस्तथा मह्यं शक्तिम् अददात् ततो ऽहं सिंहस्य मुखाद् उद्धृतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 কিন্তু প্ৰভু ৰ্মম সহাযো ঽভৱৎ যথা চ মযা ঘোষণা সাধ্যেত ভিন্নজাতীযাশ্চ সৰ্ৱ্ৱে সুসংৱাদং শৃণুযুস্তথা মহ্যং শক্তিম্ অদদাৎ ততো ঽহং সিংহস্য মুখাদ্ উদ্ধৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 কিন্তু প্রভু র্মম সহাযো ঽভৱৎ যথা চ মযা ঘোষণা সাধ্যেত ভিন্নজাতীযাশ্চ সর্ৱ্ৱে সুসংৱাদং শৃণুযুস্তথা মহ্যং শক্তিম্ অদদাৎ ততো ঽহং সিংহস্য মুখাদ্ উদ্ধৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ကိန္တု ပြဘု ရ္မမ သဟာယော 'ဘဝတ် ယထာ စ မယာ ဃောၐဏာ သာဓျေတ ဘိန္နဇာတီယာၑ္စ သရွွေ သုသံဝါဒံ ၑၖဏုယုသ္တထာ မဟျံ ၑက္တိမ် အဒဒါတ် တတော 'ဟံ သိံဟသျ မုခါဒ် ဥဒ္ဓၖတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 kintu prabhu rmama sahAyO 'bhavat yathA ca mayA ghOSaNA sAdhyEta bhinnajAtIyAzca sarvvE susaMvAdaM zRNuyustathA mahyaM zaktim adadAt tatO 'haM siMhasya mukhAd uddhRtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 4:17
35 अन्तरसन्दर्भाः  

kintvitthaṁ samarpitā yūyaṁ kathaṁ kimuttaraṁ vakṣyatha tatra mā cintayata, yatastadā yuṣmābhi ryad vaktavyaṁ tat taddaṇḍē yuṣmanmanaḥ su samupasthāsyati|


prathamatō yē sākṣiṇō vākyapracārakāścāsan tē'smākaṁ madhyē yadyat sapramāṇaṁ vākyamarpayanti sma


vipakṣā yasmāt kimapyuttaram āpattiñca karttuṁ na śakṣyanti tādr̥śaṁ vākpaṭutvaṁ jñānañca yuṣmabhyaṁ dāsyāmi|


rātrō prabhustasya samīpē tiṣṭhan kathitavān hē paula nirbhayō bhava yathā yirūśālamnagarē mayi sākṣyaṁ dattavān tathā rōmānagarēpi tvayā dātavyam|


kintu prabhurakathayat, yāhi bhinnadēśīyalōkānāṁ bhūpatīnām isrāyēllōkānāñca nikaṭē mama nāma pracārayituṁ sa janō mama manōnītapātramāstē|


yihūdādēśasthānām aviśvāsilōkānāṁ karēbhyō yadahaṁ rakṣāṁ labhēya madīyaitēna sēvanakarmmaṇā ca yad yirūśālamasthāḥ pavitralōkāstuṣyēyuḥ,


tataḥ sa māmuktavān mamānugrahastava sarvvasādhakaḥ, yatō daurbbalyāt mama śaktiḥ pūrṇatāṁ gacchatīti| ataḥ khrīṣṭasya śakti ryanmām āśrayati tadarthaṁ svadaurbbalyēna mama ślāghanaṁ sukhadaṁ|


sarvvēṣāṁ pavitralōkānāṁ kṣudratamāya mahyaṁ varō'yam adāyi yad bhinnajātīyānāṁ madhyē bōdhāgayasya guṇanidhēḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,


mahyaṁ śaktidātā yō'smākaṁ prabhuḥ khrīṣṭayīśustamahaṁ dhanyaṁ vadāmi|


hē mama putra, khrīṣṭayīśutō yō'nugrahastasya balēna tvaṁ balavān bhava|


tatsusaṁvādakāraṇād ahaṁ duṣkarmmēva bandhanadaśāparyyantaṁ klēśaṁ bhuñjē kintvīśvarasya vākyam abaddhaṁ tiṣṭhati|


āntiyakhiyāyām ikaniyē lūstrāyāñca māṁ prati yadyad aghaṭata yāṁścōpadravān aham asahē sarvvamētat tvam avagatō'si kintu tatsarvvataḥ prabhu rmām uddhr̥tavān|


kintu tvaṁ sarvvaviṣayē prabuddhō bhava duḥkhabhōgaṁ svīkuru susaṁvādapracārakasya karmma sādhaya nijaparicaryyāṁ pūrṇatvēna kuru ca|


niṣkapaṭa īśvara ādikālāt pūrvvaṁ tat jīvanaṁ pratijñātavān svanirūpitasamayē ca ghōṣaṇayā tat prakāśitavān|


viśvāsāt tē rājyāni vaśīkr̥tavantō dharmmakarmmāṇi sādhitavantaḥ pratijñānāṁ phalaṁ labdhavantaḥ siṁhānāṁ mukhāni ruddhavantō


yūyaṁ prabuddhā jāgrataśca tiṣṭhata yatō yuṣmākaṁ prativādī yaḥ śayatānaḥ sa garjjanakārī siṁha iva paryyaṭan kaṁ grasiṣyāmīti mr̥gayatē,


prabhu rbhaktān parīkṣād uddharttuṁ vicāradinañca yāvad daṇḍyāmānān adhārmmikān rōddhuṁ pārayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्