2 तीमुथियु 4:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script11 kēvalō lūkō mayā sārddhaṁ vidyatē| tvaṁ mārkaṁ saṅginaṁ kr̥tvāgaccha yataḥ sa paricaryyayā mamōpakārī bhaviṣyati, अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari11 केवलो लूको मया सार्द्धं विद्यते। त्वं मार्कं सङ्गिनं कृत्वागच्छ यतः स परिचर्य्यया ममोपकारी भविष्यति, अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 কেৱলো লূকো মযা সাৰ্দ্ধং ৱিদ্যতে| ৎৱং মাৰ্কং সঙ্গিনং কৃৎৱাগচ্ছ যতঃ স পৰিচৰ্য্যযা মমোপকাৰী ভৱিষ্যতি, अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 কেৱলো লূকো মযা সার্দ্ধং ৱিদ্যতে| ৎৱং মার্কং সঙ্গিনং কৃৎৱাগচ্ছ যতঃ স পরিচর্য্যযা মমোপকারী ভৱিষ্যতি, अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 ကေဝလော လူကော မယာ သာရ္ဒ္ဓံ ဝိဒျတေ၊ တွံ မာရ္ကံ သင်္ဂိနံ ကၖတွာဂစ္ဆ ယတး သ ပရိစရျျယာ မမောပကာရီ ဘဝိၐျတိ, अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script11 kEvalO lUkO mayA sArddhaM vidyatE| tvaM mArkaM sagginaM kRtvAgaccha yataH sa paricaryyayA mamOpakArI bhaviSyati, अध्यायं द्रष्टव्यम् |
tadā hērōd īśvarasya sammānaṁ nākarōt; tasmāddhētōḥ paramēśvarasya dūtō haṭhāt taṁ prāharat tēnaiva sa kīṭaiḥ kṣīṇaḥ san prāṇān ajahāt| kintvīśvarasya kathā dēśaṁ vyāpya prabalābhavat| tataḥ paraṁ barṇabbāśaulau yasya karmmaṇō bhāraṁ prāpnutāṁ tābhyāṁ tasmin sampāditē sati mārkanāmnā vikhyātō yō yōhan taṁ saṅginaṁ kr̥tvā yirūśālamnagarāt pratyāgatau|