Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 3:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 tēna cēśvarasya lōkō nipuṇaḥ sarvvasmai satkarmmaṇē susajjaśca bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तेन चेश्वरस्य लोको निपुणः सर्व्वस्मै सत्कर्म्मणे सुसज्जश्च भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তেন চেশ্ৱৰস্য লোকো নিপুণঃ সৰ্ৱ্ৱস্মৈ সৎকৰ্ম্মণে সুসজ্জশ্চ ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তেন চেশ্ৱরস্য লোকো নিপুণঃ সর্ৱ্ৱস্মৈ সৎকর্ম্মণে সুসজ্জশ্চ ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တေန စေၑွရသျ လောကော နိပုဏး သရွွသ္မဲ သတ္ကရ္မ္မဏေ သုသဇ္ဇၑ္စ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tEna cEzvarasya lOkO nipuNaH sarvvasmai satkarmmaNE susajjazca bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 3:17
12 अन्तरसन्दर्भाः  

aparañca bhikṣādānādiṣu nānakriyāsu nityaṁ pravr̥ttā yā yāphōnagaranivāsinī ṭābithānāmā śiṣyā yāṁ darkkāṁ arthād hariṇīmayuktvā āhvayan sā nārī


aparam īśvarō yuṣmān prati sarvvavidhaṁ bahupradaṁ prasādaṁ prakāśayitum arhati tēna yūyaṁ sarvvaviṣayē yathēṣṭaṁ prāpya sarvvēṇa satkarmmaṇā bahuphalavantō bhaviṣyatha|


yatō vayaṁ tasya kāryyaṁ prāg īśvarēṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭē yīśau tēna mr̥ṣṭāśca|


hē īśvarasya lōka tvam ētēbhyaḥ palāyya dharmma īśvarabhakti rviśvāsaḥ prēma sahiṣṇutā kṣāntiścaitānyācara|


atō yadi kaścid ētādr̥śēbhyaḥ svaṁ pariṣkarōti tarhi sa pāvitaṁ prabhōḥ kāryyayōgyaṁ sarvvasatkāryyāyōpayuktaṁ sammānārthakañca bhājanaṁ bhaviṣyati|


īśvarasya jñānaṁ tē pratijānanti kintu karmmabhistad anaṅgīkurvvatē yatastē garhitā anājñāgrāhiṇaḥ sarvvasatkarmmaṇaścāyōgyāḥ santi|


yataḥ sa yathāsmān sarvvasmād adharmmāt mōcayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ēkaṁ prajāvargaṁ pāvayēt tadartham asmākaṁ kr̥tē ātmadānaṁ kr̥tavān|


tē yathā dēśādhipānāṁ śāsakānāñca nighnā ājñāgrāhiṇśca sarvvasmai satkarmmaṇē susajjāśca bhavēyuḥ


aparaṁ prēmni satkriyāsu caikaikasyōtsāhavr̥ddhyartham asmābhiḥ parasparaṁ mantrayitavyaṁ|


nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karōtu, tasya dr̥ṣṭau ca yadyat tuṣṭijanakaṁ tadēva yuṣmākaṁ madhyē yīśunā khrīṣṭēna sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmēn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्