Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 2:26 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

26 tarhi tē yēna śayatānēna nijābhilāṣasādhanāya dhr̥tāstasya jālāt cētanāṁ prāpyōddhāraṁ labdhuṁ śakṣyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तर्हि ते येन शयतानेन निजाभिलाषसाधनाय धृतास्तस्य जालात् चेतनां प्राप्योद्धारं लब्धुं शक्ष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তৰ্হি তে যেন শযতানেন নিজাভিলাষসাধনায ধৃতাস্তস্য জালাৎ চেতনাং প্ৰাপ্যোদ্ধাৰং লব্ধুং শক্ষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তর্হি তে যেন শযতানেন নিজাভিলাষসাধনায ধৃতাস্তস্য জালাৎ চেতনাং প্রাপ্যোদ্ধারং লব্ধুং শক্ষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တရှိ တေ ယေန ၑယတာနေန နိဇာဘိလာၐသာဓနာယ ဓၖတာသ္တသျ ဇာလာတ် စေတနာံ ပြာပျောဒ္ဓါရံ လဗ္ဓုံ ၑက္ၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tarhi tE yEna zayatAnEna nijAbhilASasAdhanAya dhRtAstasya jAlAt cEtanAM prApyOddhAraM labdhuM zakSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 2:26
28 अन्तरसन्दर्भाः  

balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|


śēṣē sa manasi cētanāṁ prāpya kathayāmāsa, hā mama pituḥ samīpē kati kati vētanabhujō dāsā yathēṣṭaṁ tatōdhikañca bhakṣyaṁ prāpnuvanti kintvahaṁ kṣudhā mumūrṣuḥ|


tadā yīśuḥ śimōnaṁ jagāda mā bhaiṣīradyārabhya tvaṁ manuṣyadharō bhaviṣyasi|


pitā tasya hastē sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyētāni jñātvā rajanyāṁ bhōjanē sampūrṇē sati,


tasmin dattē sati śaitān tamāśrayat; tadā yīśustam avadat tvaṁ yat kariṣyasi tat kṣipraṁ kuru|


yathā tē mayi viśvasya pavitrīkr̥tānāṁ madhyē bhāgaṁ prāpnuvanti tadabhiprāyēṇa tēṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ tēṣāṁ samīpaṁ tvāṁ prēṣyāmi|


tasmāt pitarōkathayat hē anāniya bhūmē rmūlyaṁ kiñcit saṅgōpya sthāpayituṁ pavitrasyātmanaḥ sannidhau mr̥ṣāvākyaṁ kathayituñca śaitān kutastavāntaḥkaraṇē pravr̥ttimajanayat?


yūyaṁ yathōcitaṁ sacaitanyāstiṣṭhata, pāpaṁ mā kurudhvaṁ, yatō yuṣmākaṁ madhya īśvarīyajñānahīnāḥ kē'pi vidyantē yuṣmākaṁ trapāyai mayēdaṁ gadyatē|


śayatānaḥ kalpanāsmābhirajñātā nahi, atō vayaṁ yat tēna na vañcyāmahē tadartham asmābhiḥ sāvadhānai rbhavitavyaṁ|


ētatkāraṇād uktam āstē, "hē nidrita prabudhyasva mr̥tēbhyaścōtthitiṁ kuru| tatkr̥tē sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyōtayiṣyati|"


yataḥ sō'smān timirasya karttr̥tvād uddhr̥tya svakīyasya priyaputrasya rājyē sthāpitavān|


humināyasikandarau tēṣāṁ yau dvau janau, tau yad dharmmanindāṁ puna rna karttuṁ śikṣētē tadarthaṁ mayā śayatānasya karē samarpitau|


yacca nindāyāṁ śayatānasya jālē ca na patēt tadarthaṁ tēna bahiḥsthalōkānāmapi madhyē sukhyātiyuktēna bhavitavyaṁ|


aparaṁ sa mahānāgō 'rthatō diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyātō yaḥ purātanaḥ sarpaḥ kr̥tsnaṁ naralōkaṁ bhrāmayati sa pr̥thivyāṁ nipātitastēna sārddhaṁ tasya dūtā api tatra nipātitāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्