Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 2:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 tvamētāni smārayan tē yathā niṣphalaṁ śrōtr̥ṇāṁ bhraṁśajanakaṁ vāgyuddhaṁ na kuryyastathā prabhōḥ samakṣaṁ dr̥ḍhaṁ vinīyādiśa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 त्वमेतानि स्मारयन् ते यथा निष्फलं श्रोतृणां भ्रंशजनकं वाग्युद्धं न कुर्य्यस्तथा प्रभोः समक्षं दृढं विनीयादिश।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ৎৱমেতানি স্মাৰযন্ তে যথা নিষ্ফলং শ্ৰোতৃণাং ভ্ৰংশজনকং ৱাগ্যুদ্ধং ন কুৰ্য্যস্তথা প্ৰভোঃ সমক্ষং দৃঢং ৱিনীযাদিশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ৎৱমেতানি স্মারযন্ তে যথা নিষ্ফলং শ্রোতৃণাং ভ্রংশজনকং ৱাগ্যুদ্ধং ন কুর্য্যস্তথা প্রভোঃ সমক্ষং দৃঢং ৱিনীযাদিশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တွမေတာနိ သ္မာရယန် တေ ယထာ နိၐ္ဖလံ ၑြောတၖဏာံ ဘြံၑဇနကံ ဝါဂျုဒ္ဓံ န ကုရျျသ္တထာ ပြဘေား သမက္ၐံ ဒၖဎံ ဝိနီယာဒိၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tvamEtAni smArayan tE yathA niSphalaM zrOtRNAM bhraMzajanakaM vAgyuddhaM na kuryyastathA prabhOH samakSaM dRPhaM vinIyAdiza|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 2:14
30 अन्तरसन्दर्भाः  

mānuṣō yadi sarvvaṁ jagat labhatē nijapraṇān hārayati, tarhi tasya kō lābhaḥ? manujō nijaprāṇānāṁ vinimayēna vā kiṁ dātuṁ śaknōti?


hē narakin dharmmadvēṣin kauṭilyaduṣkarmmaparipūrṇa, tvaṁ kiṁ prabhōḥ satyapathasya viparyyayakaraṇāt kadāpi na nivarttiṣyasē?


viśēṣatō'smākam ājñām aprāpyāpi kiyantō janā asmākaṁ madhyād gatvā tvakchēdō mūsāvyavasthā ca pālayitavyāviti yuṣmān śikṣayitvā yuṣmākaṁ manasāmasthairyyaṁ kr̥tvā yuṣmān sasandēhān akurvvan ētāṁ kathāṁ vayam aśr̥nma|


yō janō'dr̥ḍhaviśvāsastaṁ yuṣmākaṁ saṅginaṁ kuruta kintu sandēhavicārārthaṁ nahi|


sō'nyasusaṁvādaḥ susaṁvādō nahi kintu kēcit mānavā yuṣmān cañcalīkurvvanti khrīṣṭīyasusaṁvādasya viparyyayaṁ karttuṁ cēṣṭantē ca|


yuṣmān ahaṁ prabhunēdaṁ bravīmyādiśāmi ca, anyē bhinnajātīyā iva yūyaṁ pūna rmācarata|


hē bhrātaraḥ, yuṣmābhiḥ kīdr̥g ācaritavyaṁ īśvarāya rōcitavyañca tadadhyasmattō yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|


hē bhrātaraḥ, asmatprabhō ryīśukhrīṣṭasya nāmnā vayaṁ yuṣmān idam ādiśāmaḥ, asmattō yuṣmābhi ryā śikṣalambhi tāṁ vihāya kaścid bhrātā yadyavihitācāraṁ karōti tarhi yūyaṁ tasmāt pr̥thag bhavata|


iti kāṁścit lōkān yad upadiśērētat mayādiṣṭō'bhavaḥ, yataḥ sarvvairētai rviśvāsayuktēśvarīyaniṣṭhā na jāyatē kintu vivādō jāyatē|


kēcit janāśca sarvvāṇyētāni vihāya nirarthakakathānām anugamanēna vipathagāminō'bhavan,


yataḥ śārīrikō yatnaḥ svalpaphaladō bhavati kintvīśvarabhaktiraihikapāratrikajīvanayōḥ pratijñāyuktā satī sarvvatra phaladā bhavati|


aham īśvarasya prabhō ryīśukhrīṣṭasya manōnītadivyadūtānāñca gōcarē tvām idam ājñāpayāmi tvaṁ kasyāpyanurōdhēna kimapi na kurvvana vināpakṣapātam ētāna vidhīn pālaya|


aparaṁ sarvvēṣāṁ jīvayiturīśvarasya sākṣād yaśca khrīṣṭō yīśuḥ pantīyapīlātasya samakṣam uttamāṁ pratijñāṁ svīkr̥tavān tasya sākṣād ahaṁ tvām idam ājñāpayāmi|


atō hētō rmama hastārpaṇēna labdhō ya īśvarasya varastvayi vidyatē tam ujjvālayituṁ tvāṁ smārayāmi|


kintvapavitrā anarthakakathā dūrīkuru yatastadālambina uttarōttaram adharmmē varddhiṣyantē,


aparaṁ tvam anarthakān ajñānāṁśca praśnān vāgyuddhōtpādakān jñātvā dūrīkuru|


īśvarasya gōcarē yaśca yīśuḥ khrīṣṭaḥ svīyāgamanakālē svarājatvēna jīvatāṁ mr̥tānāñca lōkānāṁ vicāraṁ kariṣyati tasya gōcarē 'haṁ tvām idaṁ dr̥ḍham ājñāpayāmi|


tē yathā dēśādhipānāṁ śāsakānāñca nighnā ājñāgrāhiṇśca sarvvasmai satkarmmaṇē susajjāśca bhavēyuḥ


yūyaṁ nānāvidhanūtanaśikṣābhi rna parivarttadhvaṁ yatō'nugrahēṇāntaḥkaraṇasya susthirībhavanaṁ kṣēmaṁ na ca khādyadravyaiḥ| yatastadācāriṇastai rnōpakr̥tāḥ|


yāvad ētasmin dūṣyē tiṣṭhāmi tāvad yuṣmān smārayan prabōdhayituṁ vihitaṁ manyē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्