Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 2:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 aparam ēṣā bhāratī satyā yadi vayaṁ tēna sārddhaṁ mriyāmahē tarhi tēna sārddhaṁ jīvivyāmaḥ, yadi ca klēśaṁ sahāmahē tarhi tēna sārddhaṁ rājatvamapi kariṣyāmahē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरम् एषा भारती सत्या यदि वयं तेन सार्द्धं म्रियामहे तर्हि तेन सार्द्धं जीविव्यामः, यदि च क्लेशं सहामहे तर्हि तेन सार्द्धं राजत्वमपि करिष्यामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰম্ এষা ভাৰতী সত্যা যদি ৱযং তেন সাৰ্দ্ধং ম্ৰিযামহে তৰ্হি তেন সাৰ্দ্ধং জীৱিৱ্যামঃ, যদি চ ক্লেশং সহামহে তৰ্হি তেন সাৰ্দ্ধং ৰাজৎৱমপি কৰিষ্যামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরম্ এষা ভারতী সত্যা যদি ৱযং তেন সার্দ্ধং ম্রিযামহে তর্হি তেন সার্দ্ধং জীৱিৱ্যামঃ, যদি চ ক্লেশং সহামহে তর্হি তেন সার্দ্ধং রাজৎৱমপি করিষ্যামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရမ် ဧၐာ ဘာရတီ သတျာ ယဒိ ဝယံ တေန သာရ္ဒ္ဓံ မြိယာမဟေ တရှိ တေန သာရ္ဒ္ဓံ ဇီဝိဝျာမး, ယဒိ စ က္လေၑံ သဟာမဟေ တရှိ တေန သာရ္ဒ္ဓံ ရာဇတွမပိ ကရိၐျာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparam ESA bhAratI satyA yadi vayaM tEna sArddhaM mriyAmahE tarhi tEna sArddhaM jIvivyAmaH, yadi ca klEzaM sahAmahE tarhi tEna sArddhaM rAjatvamapi kariSyAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 2:11
12 अन्तरसन्दर्भाः  

kiyatkālarat param asya jagatō lōkā māṁ puna rna drakṣyanti kintu yūyaṁ drakṣyatha;ahaṁ jīviṣyāmi tasmāt kāraṇād yūyamapi jīviṣyatha|


aparaṁ vayaṁ yadi tēna saṁyuktāḥ santaḥ sa iva maraṇabhāginō jātāstarhi sa ivōtthānabhāginō'pi bhaviṣyāmaḥ|


ataēva yadi vayaṁ khrīṣṭēna sārddham ahanyāmahi tarhi punarapi tēna sahitā jīviṣyāma ityatrāsmākaṁ viśvāsō vidyatē|


yadyapi sa durbbalatayā kruśa ārōpyata tathāpīśvarīyaśaktayā jīvati; vayamapi tasmin durbbalā bhavāmaḥ, tathāpi yuṣmān prati prakāśitayēśvarīyaśaktyā tēna saha jīviṣyāmaḥ|


asmākaṁ śarīrē khrīṣṭasya jīvanaṁ yat prakāśēta tadarthaṁ tasmin śarīrē yīśō rmaraṇamapi dhārayāmaḥ|


aparam asmākaṁ madhyē yē jīvantō'vaśēkṣyantē ta ākāśē prabhōḥ sākṣātkaraṇārthaṁ taiḥ sārddhaṁ mēghavāhanēna hariṣyantē; itthañca vayaṁ sarvvadā prabhunā sārddhaṁ sthāsyāmaḥ|


jāgratō nidrāgatā vā vayaṁ yat tēna prabhunā saha jīvāmastadarthaṁ sō'smākaṁ kr̥tē prāṇān tyaktavān|


pāpinaḥ paritrātuṁ khrīṣṭō yīśu rjagati samavatīrṇō'bhavat, ēṣā kathā viśvāsanīyā sarvvai grahaṇīyā ca|


yadi kaścid adhyakṣapadam ākāṅkṣatē tarhi sa uttamaṁ karmma lipsata iti satyaṁ|


vākyamētad viśvasanīyam atō hētōrīśvarē yē viśvasitavantastē yathā satkarmmāṇyanutiṣṭhēyustathā tān dr̥ḍham ājñāpayēti mamābhimataṁ|tānyēvōttamāni mānavēbhyaḥ phaladāni ca bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्