Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 1:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 āśiyādēśīyāḥ sarvvē māṁ tyaktavanta iti tvaṁ jānāsi tēṣāṁ madhyē phūgillō harmmaginiśca vidyētē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 आशियादेशीयाः सर्व्वे मां त्यक्तवन्त इति त्वं जानासि तेषां मध्ये फूगिल्लो हर्म्मगिनिश्च विद्येते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 আশিযাদেশীযাঃ সৰ্ৱ্ৱে মাং ত্যক্তৱন্ত ইতি ৎৱং জানাসি তেষাং মধ্যে ফূগিল্লো হৰ্ম্মগিনিশ্চ ৱিদ্যেতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 আশিযাদেশীযাঃ সর্ৱ্ৱে মাং ত্যক্তৱন্ত ইতি ৎৱং জানাসি তেষাং মধ্যে ফূগিল্লো হর্ম্মগিনিশ্চ ৱিদ্যেতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အာၑိယာဒေၑီယား သရွွေ မာံ တျက္တဝန္တ ဣတိ တွံ ဇာနာသိ တေၐာံ မဓျေ ဖူဂိလ္လော ဟရ္မ္မဂိနိၑ္စ ဝိဒျေတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 AziyAdEzIyAH sarvvE mAM tyaktavanta iti tvaM jAnAsi tESAM madhyE phUgillO harmmaginizca vidyEtE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 1:15
10 अन्तरसन्दर्भाः  

tēṣu phrugiyāgālātiyādēśamadhyēna gatēṣu satsu pavitra ātmā tān āśiyādēśē kathāṁ prakāśayituṁ pratiṣiddhavān|


itthaṁ vatsaradvayaṁ gataṁ tasmād āśiyādēśanivāsinaḥ sarvvē yihūdīyā anyadēśīyalōkāśca prabhō ryīśōḥ kathām aśrauṣan|


tēnāsmākaṁ vāṇijyasya sarvvathā hānēḥ sambhavanaṁ kēvalamiti nahi, āśiyādēśasthai rvā sarvvajagatsthai rlōkaiḥ pūjyā yārtimī mahādēvī tasyā mandirasyāvajñānasya tasyā aiśvaryyasya nāśasya ca sambhāvanā vidyatēे|


paulasyatmīyā āśiyādēśasthāḥ katipayāḥ pradhānalōkāstasya samīpaṁ naramēkaṁ prēṣya tvaṁ raṅgabhūmiṁ māgā iti nyavēdayan|


pārthī-mādī-arāmnaharayimdēśanivāsimanō yihūdā-kappadakiyā-panta-āśiyā-


yataḥ paula āśiyādēśē kālaṁ yāpayitum nābhilaṣan iphiṣanagaraṁ tyaktvā yātuṁ mantraṇāṁ sthirīkr̥tavān; yasmād yadi sādhyaṁ bhavati tarhi nistārōtsavasya pañcāśattamadinē sa yirūśālamyupasthātuṁ matiṁ kr̥tavān|


yuṣmabhyam āśiyādēśasthasamājānāṁ namaskr̥tim ākkilapriskillayōstanmaṇḍapasthasamitēśca bahunamaskr̥tiṁ prajānīta|


yatō'parē sarvvē yīśōḥ khrīṣṭasya viṣayān na cintayanta ātmaviṣayān cintayanti|


mama prathamapratyuttarasamayē kō'pi mama sahāyō nābhavat sarvvē māṁ paryyatyajan tān prati tasya dōṣasya gaṇanā na bhūyāt;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्