Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 1:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 hitadāyakānāṁ vākyānām ādarśarūpēṇa mattaḥ śrutāḥ khrīṣṭē yīśau viśvāsaprēmnōḥ kathā dhāraya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 हितदायकानां वाक्यानाम् आदर्शरूपेण मत्तः श्रुताः ख्रीष्टे यीशौ विश्वासप्रेम्नोः कथा धारय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 হিতদাযকানাং ৱাক্যানাম্ আদৰ্শৰূপেণ মত্তঃ শ্ৰুতাঃ খ্ৰীষ্টে যীশৌ ৱিশ্ৱাসপ্ৰেম্নোঃ কথা ধাৰয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 হিতদাযকানাং ৱাক্যানাম্ আদর্শরূপেণ মত্তঃ শ্রুতাঃ খ্রীষ্টে যীশৌ ৱিশ্ৱাসপ্রেম্নোঃ কথা ধারয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဟိတဒါယကာနာံ ဝါကျာနာမ် အာဒရ္ၑရူပေဏ မတ္တး ၑြုတား ခြီၐ္ဋေ ယီၑော် ဝိၑွာသပြေမ္နေား ကထာ ဓာရယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 hitadAyakAnAM vAkyAnAm AdarzarUpENa mattaH zrutAH khrISTE yIzau vizvAsaprEmnOH kathA dhAraya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 1:13
30 अन्तरसन्दर्भाः  

timirasthitalōkānāṁ madhyē dīptisvarūpō'jñānalōkēbhyō jñānadātā śiśūnāṁ śikṣayitāhamēvēti manyasē|


aparañca pūrvvaṁ yūyaṁ pāpasya bhr̥tyā āstēti satyaṁ kintu yasyāṁ śikṣārūpāyāṁ mūṣāyāṁ nikṣiptā abhavata tasyā ākr̥tiṁ manōbhi rlabdhavanta iti kāraṇād īśvarasya dhanyavādō bhavatu|


yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyōpayuktam ācāraṁ kurudhvaṁ yatō'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūrē tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrōtum icchāmi sēyaṁ yūyam ēkātmānastiṣṭhatha, ēkamanasā susaṁvādasambandhīyaviśvāsasya pakṣē yatadhvē, vipakṣaiśca kēnāpi prakārēṇa na vyākulīkriyadhva iti|


yūyaṁ māṁ dr̥ṣṭvā śrutvā ca yadyat śikṣitavantō gr̥hītavantaśca tadēvācarata tasmāt śāntidāyaka īśvarō yuṣmābhiḥ sārddhaṁ sthāsyati|


vayaṁ sadā yuṣmadarthaṁ prārthanāṁ kurvvantaḥ svargē nihitāyā yuṣmākaṁ bhāvisampadaḥ kāraṇāt svakīyaprabhō ryīśukhrīṣṭasya tātam īśvaraṁ dhanyaṁ vadāmaḥ|


vēśyāgāmī puṁmaithunī manuṣyavikrētā mithyāvādī mithyāśapathakārī ca sarvvēṣāmētēṣāṁ viruddhā,


aparaṁ khrīṣṭē yīśau viśvāsaprēmabhyāṁ sahitō'smatprabhōranugrahō 'tīva pracurō'bhat|


yaḥ kaścid itaraśikṣāṁ karōti, asmākaṁ prabhō ryīśukhrīṣṭasya hitavākyānīśvarabhaktē ryōgyāṁ śikṣāñca na svīkarōti


khrīṣṭēna yīśunā yā jīvanasya pratijñā tāmadhīśvarasyēcchayā yīśōḥ khrīṣṭasyaikaḥ prēritaḥ paulō'haṁ svakīyaṁ priyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhāmi|


aparam asmadantarvāsinā pavitrēṇātmanā tāmuttamām upanidhiṁ gōpaya|


aparaṁ bahubhiḥ sākṣibhiḥ pramāṇīkr̥tāṁ yāṁ śikṣāṁ śrutavānasi tāṁ viśvāsyēṣu parasmai śikṣādānē nipuṇēṣu ca lōkēṣu samarpaya|


kintu tvaṁ yad yad aśikṣathāḥ, yacca tvayi samarpitam abhūt tasmin avatiṣṭha, yataḥ kasmāt śikṣāṁ prāptō'si tad vētsi;


yata ētādr̥śaḥ samaya āyāti yasmin lōkā yathārtham upadēśam asahyamānāḥ karṇakaṇḍūyanaviśiṣṭā bhūtvā nijābhilāṣāt śikṣakān saṁgrahīṣyanti


upadēśē ca viśvastaṁ vākyaṁ tēna dhāritavyaṁ yataḥ sa yad yathārthēnōpadēśēna lōkān vinētuṁ vighnakāriṇaśca niruttarān karttuṁ śaknuyāt tad āvaśyakaṁ|


yathārthasyōpadēśasya vākyāni tvayā kathyantāṁ


nirddōṣañca vākyaṁ prakāśaya tēna vipakṣō yuṣmākam apavādasya kimapi chidraṁ na prāpya trapiṣyatē|


vayaṁ tu yadi viśvāsasyōtsāhaṁ ślāghanañca śēṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|


aparaṁ ya uccatamaṁ svargaṁ praviṣṭa ētādr̥śa ēkō vyaktirarthata īśvarasya putrō yīśurasmākaṁ mahāyājakō'sti, atō hētō rvayaṁ dharmmapratijñāṁ dr̥ḍham ālambāmahai|


hē priyāḥ, sādhāraṇaparitrāṇamadhi yuṣmān prati lēkhituṁ mama bahuyatnē jātē pūrvvakālē pavitralōkēṣu samarpitō yō dharmmastadarthaṁ yūyaṁ prāṇavyayēnāpi sacēṣṭā bhavatēti vinayārthaṁ yuṣmān prati patralēkhanamāvaśyakam amanyē|


kintu yad yuṣmākaṁ vidyatē tat mamāgamanaṁ yāvad dhārayata|


paśya mayā śīghram āgantavyaṁ tava yadasti tat dhāraya kō 'pi tava kirīṭaṁ nāpaharatu|


ataḥ kīdr̥śīṁ śikṣāṁ labdhavān śrutavāścāsi tat smaran tāṁ pālaya svamanaḥ parivarttaya ca| cēt prabuddhō na bhavēstarhyahaṁ stēna iva tava samīpam upasthāsyāmi kiñca kasmin daṇḍē upasthāsyāmi tanna jñāsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्