Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 3:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 yatō vayaṁ yuṣmābhiḥ katham anukarttavyāstad yūyaṁ svayaṁ jānītha| yuṣmākaṁ madhyē vayam avihitācāriṇō nābhavāma,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यतो वयं युष्माभिः कथम् अनुकर्त्तव्यास्तद् यूयं स्वयं जानीथ। युष्माकं मध्ये वयम् अविहिताचारिणो नाभवाम,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যতো ৱযং যুষ্মাভিঃ কথম্ অনুকৰ্ত্তৱ্যাস্তদ্ যূযং স্ৱযং জানীথ| যুষ্মাকং মধ্যে ৱযম্ অৱিহিতাচাৰিণো নাভৱাম,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যতো ৱযং যুষ্মাভিঃ কথম্ অনুকর্ত্তৱ্যাস্তদ্ যূযং স্ৱযং জানীথ| যুষ্মাকং মধ্যে ৱযম্ অৱিহিতাচারিণো নাভৱাম,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယတော ဝယံ ယုၐ္မာဘိး ကထမ် အနုကရ္တ္တဝျာသ္တဒ် ယူယံ သွယံ ဇာနီထ၊ ယုၐ္မာကံ မဓျေ ဝယမ် အဝိဟိတာစာရိဏော နာဘဝါမ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yatO vayaM yuSmAbhiH katham anukarttavyAstad yUyaM svayaM jAnItha| yuSmAkaM madhyE vayam avihitAcAriNO nAbhavAma,

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 3:7
13 अन्तरसन्दर्भाः  

hē bhrātaraḥ, yūyaṁ sarvvasmin kāryyē māṁ smaratha mayā ca yādr̥gupadiṣṭāstādr̥gācarathaitatkāraṇāt mayā praśaṁsanīyā ādhbē|


hē bhrātaraḥ, yūyaṁ mamānugāminō bhavata vayañca yādr̥gācaraṇasya nidarśanasvarūpā bhavāmastādr̥gācāriṇō lōkān ālōkayadhvaṁ|


yūyaṁ māṁ dr̥ṣṭvā śrutvā ca yadyat śikṣitavantō gr̥hītavantaśca tadēvācarata tasmāt śāntidāyaka īśvarō yuṣmābhiḥ sārddhaṁ sthāsyati|


aparañca viśvāsinō yuṣmān prati vayaṁ kīdr̥k pavitratvayathārthatvanirdōṣatvācāriṇō'bhavāmētyasmin īśvarō yūyañca sākṣiṇa ādhvē|


hē bhrātaraḥ, yuṣmān vinayāmahē yūyam avihitācāriṇō lōkān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavō bhavata ca|


hē bhrātaraḥ, asmatprabhō ryīśukhrīṣṭasya nāmnā vayaṁ yuṣmān idam ādiśāmaḥ, asmattō yuṣmābhi ryā śikṣalambhi tāṁ vihāya kaścid bhrātā yadyavihitācāraṁ karōti tarhi yūyaṁ tasmāt pr̥thag bhavata|


atrāsmākam adhikārō nāstītthaṁ nahi kintvasmākam anukaraṇāya yuṣmān dr̥ṣṭāntaṁ darśayitum icchantastad akurmma|


alpavayaṣkatvāt kēnāpyavajñēyō na bhava kintvālāpēnācaraṇēna prēmnā sadātmatvēna viśvāsēna śucitvēna ca viśvāsinām ādarśō bhava|


tvañca sarvvaviṣayē svaṁ satkarmmaṇāṁ dr̥ṣṭāntaṁ darśaya śikṣāyāñcāvikr̥tatvaṁ dhīratāṁ yathārthaṁ


aparam aṁśānām adhikāriṇa iva na prabhavata kintu vr̥ndasya dr̥ṣṭāntasvarūpā bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्