Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 3:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 yacca vayam avivēcakēbhyō duṣṭēbhyaśca lōkēbhyō rakṣāṁ prāpnuyāma yataḥ sarvvēṣāṁ viśvāsō na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यच्च वयम् अविवेचकेभ्यो दुष्टेभ्यश्च लोकेभ्यो रक्षां प्राप्नुयाम यतः सर्व्वेषां विश्वासो न भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যচ্চ ৱযম্ অৱিৱেচকেভ্যো দুষ্টেভ্যশ্চ লোকেভ্যো ৰক্ষাং প্ৰাপ্নুযাম যতঃ সৰ্ৱ্ৱেষাং ৱিশ্ৱাসো ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যচ্চ ৱযম্ অৱিৱেচকেভ্যো দুষ্টেভ্যশ্চ লোকেভ্যো রক্ষাং প্রাপ্নুযাম যতঃ সর্ৱ্ৱেষাং ৱিশ্ৱাসো ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယစ္စ ဝယမ် အဝိဝေစကေဘျော ဒုၐ္ဋေဘျၑ္စ လောကေဘျော ရက္ၐာံ ပြာပ္နုယာမ ယတး သရွွေၐာံ ဝိၑွာသော န ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yacca vayam avivEcakEbhyO duSTEbhyazca lOkEbhyO rakSAM prApnuyAma yataH sarvvESAM vizvAsO na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 3:2
18 अन्तरसन्दर्भाः  

tadā yīśuḥ kathitavān rē aviśvāsinaḥ, rē vipathagāminaḥ, punaḥ katikālān ahaṁ yuṣmākaṁ sannidhau sthāsyāmi? katikālān vā yuṣmān sahiṣyē? tamatra mamāntikamānayata|


hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ pōdināyāḥ sitacchatrāyā jīrakasya ca daśamāṁśān dattha, kintu vyavasthāyā gurutarān nyāyadayāviśvāsān parityajatha; imē yuṣmābhirācaraṇīyā amī ca na laṁghanīyāḥ|


yuṣmānahaṁ vadāmi tvarayā pariṣkariṣyati, kintu yadā manuṣyaputra āgamiṣyati tadā pr̥thivyāṁ kimīdr̥śaṁ viśvāsaṁ prāpsyati?


kintu yihūdīyalōkā jananivahaṁ vilōkya īrṣyayā paripūrṇāḥ santō viparītakathākathanēnēśvaranindayā ca paulēnōktāṁ kathāṁ khaṇḍayituṁ cēṣṭitavantaḥ|


kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yōṣitaśca kupravr̥ttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradēśād dūrīkr̥tavantaḥ|


kintu viśvāsahīnā yihūdīyā anyadēśīyalōkān kupravr̥ttiṁ grāhayitvā bhrātr̥gaṇaṁ prati tēṣāṁ vairaṁ janitavantaḥ|


kintu viśvāsahīnā yihūdīyalōkā īrṣyayā paripūrṇāḥ santō haṭaṭsya katinayalampaṭalōkān saṅginaḥ kr̥tvā janatayā nagaramadhyē mahākalahaṁ kr̥tvā yāsōnō gr̥ham ākramya prēritān dhr̥tvā lōkanivahasya samīpam ānētuṁ cēṣṭitavantaḥ|


yatō bandiprēṣaṇasamayē tasyābhiyōgasya kiñcidalēkhanam aham ayuktaṁ jānāmi|


kēcittu tasya kathāṁ pratyāyan kēcittu na pratyāyan;


kintu tē sarvvē taṁ susaṁvādaṁ na gr̥hītavantaḥ| yiśāyiyō yathā likhitavān| asmatpracāritē vākyē viśvāsamakarōddhi kaḥ|


yihūdādēśasthānām aviśvāsilōkānāṁ karēbhyō yadahaṁ rakṣāṁ labhēya madīyaitēna sēvanakarmmaṇā ca yad yirūśālamasthāḥ pavitralōkāstuṣyēyuḥ,


iphiṣanagarē vanyapaśubhiḥ sārddhaṁ yadi laukikabhāvāt mayā yuddhaṁ kr̥taṁ tarhi tēna mama kō lābhaḥ? mr̥tānām utthiti ryadi na bhavēt tarhi, kurmmō bhōjanapānē'dya śvastu mr̥tyu rbhaviṣyati|


dvirēkakr̥tvō vā yuṣmatsamīpagamanāyāsmākaṁ viśēṣataḥ paulasya mamābhilāṣō'bhavat kintu śayatānō 'smān nivāritavān|


kintu prabhu rmama sahāyō 'bhavat yathā ca mayā ghōṣaṇā sādhyēta bhinnajātīyāśca sarvvē susaṁvādaṁ śr̥ṇuyustathā mahyaṁ śaktim adadāt tatō 'haṁ siṁhasya mukhād uddhr̥taḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्