Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 1:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 paulaḥ silvānastīmathiyaścētināmānō vayam asmadīyatātam īśvaraṁ prabhuṁ yīśukhrīṣṭañcāśritāṁ thiṣalanīkināṁ samitiṁ prati patraṁ likhāmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 पौलः सिल्वानस्तीमथियश्चेतिनामानो वयम् अस्मदीयतातम् ईश्वरं प्रभुं यीशुख्रीष्टञ्चाश्रितां थिषलनीकिनां समितिं प्रति पत्रं लिखामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 পৌলঃ সিল্ৱানস্তীমথিযশ্চেতিনামানো ৱযম্ অস্মদীযতাতম্ ঈশ্ৱৰং প্ৰভুং যীশুখ্ৰীষ্টঞ্চাশ্ৰিতাং থিষলনীকিনাং সমিতিং প্ৰতি পত্ৰং লিখামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 পৌলঃ সিল্ৱানস্তীমথিযশ্চেতিনামানো ৱযম্ অস্মদীযতাতম্ ঈশ্ৱরং প্রভুং যীশুখ্রীষ্টঞ্চাশ্রিতাং থিষলনীকিনাং সমিতিং প্রতি পত্রং লিখামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ပေါ်လး သိလွာနသ္တီမထိယၑ္စေတိနာမာနော ဝယမ် အသ္မဒီယတာတမ် ဤၑွရံ ပြဘုံ ယီၑုခြီၐ္ဋဉ္စာၑြိတာံ ထိၐလနီကိနာံ သမိတိံ ပြတိ ပတြံ လိခါမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 paulaH silvAnastImathiyazcEtinAmAnO vayam asmadIyatAtam IzvaraM prabhuM yIzukhrISTanjcAzritAM thiSalanIkinAM samitiM prati patraM likhAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 1:1
5 अन्तरसन्दर्भाः  

tataḥ paraṁ prēritagaṇō lōkaprācīnagaṇaḥ sarvvā maṇḍalī ca svēṣāṁ madhyē barśabbā nāmnā vikhyātō manōnītau kr̥tvā paulabarṇabbābhyāṁ sārddham āntiyakhiyānagaraṁ prati prēṣaṇam ucitaṁ buddhvā tābhyāṁ patraṁ praiṣayan|


paulō darbbīlustrānagarayōrupasthitōbhavat tatra tīmathiyanāmā śiṣya ēka āsīt; sa viśvāsinyā yihūdīyāyā yōṣitō garbbhajātaḥ kintu tasya pitānyadēśīyalōkaḥ|


paulasīlau āmphipalyāpallōniyānagarābhyāṁ gatvā yatra yihūdīyānāṁ bhajanabhavanamēkam āstē tatra thiṣalanīkīnagara upasthitau|


mayā silvānēna timathinā cēśvarasya putrō yō yīśukhrīṣṭō yuṣmanmadhyē ghōṣitaḥ sa tēna svīkr̥taḥ punarasvīkr̥taśca tannahi kintu sa tasya svīkārasvarūpaēva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्