Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 3:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 svakīyasarvvapatrēṣu caitānyadhi prastutya tadēva gadati| tēṣu patrēṣu katipayāni durūhyāṇi vākyāni vidyantē yē ca lōkā ajñānāścañcalāśca tē nijavināśārtham anyaśāstrīyavacanānīva tānyapi vikārayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 स्वकीयसर्व्वपत्रेषु चैतान्यधि प्रस्तुत्य तदेव गदति। तेषु पत्रेषु कतिपयानि दुरूह्याणि वाक्यानि विद्यन्ते ये च लोका अज्ञानाश्चञ्चलाश्च ते निजविनाशार्थम् अन्यशास्त्रीयवचनानीव तान्यपि विकारयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 স্ৱকীযসৰ্ৱ্ৱপত্ৰেষু চৈতান্যধি প্ৰস্তুত্য তদেৱ গদতি| তেষু পত্ৰেষু কতিপযানি দুৰূহ্যাণি ৱাক্যানি ৱিদ্যন্তে যে চ লোকা অজ্ঞানাশ্চঞ্চলাশ্চ তে নিজৱিনাশাৰ্থম্ অন্যশাস্ত্ৰীযৱচনানীৱ তান্যপি ৱিকাৰযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 স্ৱকীযসর্ৱ্ৱপত্রেষু চৈতান্যধি প্রস্তুত্য তদেৱ গদতি| তেষু পত্রেষু কতিপযানি দুরূহ্যাণি ৱাক্যানি ৱিদ্যন্তে যে চ লোকা অজ্ঞানাশ্চঞ্চলাশ্চ তে নিজৱিনাশার্থম্ অন্যশাস্ত্রীযৱচনানীৱ তান্যপি ৱিকারযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 သွကီယသရွွပတြေၐု စဲတာနျဓိ ပြသ္တုတျ တဒေဝ ဂဒတိ၊ တေၐု ပတြေၐု ကတိပယာနိ ဒုရူဟျာဏိ ဝါကျာနိ ဝိဒျန္တေ ယေ စ လောကာ အဇ္ဉာနာၑ္စဉ္စလာၑ္စ တေ နိဇဝိနာၑာရ္ထမ် အနျၑာသ္တြီယဝစနာနီဝ တာနျပိ ဝိကာရယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 svakIyasarvvapatrESu caitAnyadhi prastutya tadEva gadati| tESu patrESu katipayAni durUhyANi vAkyAni vidyantE yE ca lOkA ajnjAnAzcanjcalAzca tE nijavinAzArtham anyazAstrIyavacanAnIva tAnyapi vikArayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 3:16
26 अन्तरसन्दर्भाः  

tatō yīśuḥ pratyuvāca, yūyaṁ paramparāgatācārēṇa kuta īśvarājñāṁ laṅvadhvē|


sa nijapitarau puna rna saṁmaṁsyatē| itthaṁ yūyaṁ paramparāgatēna svēṣāmācārēṇēśvarīyājñāṁ lumpatha|


tatō yīśuḥ pratyavādīt, yūyaṁ dharmmapustakam īśvarīyāṁ śaktiñca na vijñāya bhrāntimantaḥ|


tēṣāṁ śēṣadaśā sarvvanāśa udaraścēśvarō lajjā ca ślāghā pr̥thivyāñca lagnaṁ manaḥ|


tamadhyasmākaṁ bahukathāḥ kathayitavyāḥ kintu tāḥ stabdhakarṇai ryuṣmābhi rdurgamyāḥ|


panta-gālātiyā-kappadakiyā-āśiyā-bithuniyādēśēṣu pravāsinō yē vikīrṇalōkāḥ


tē cāviśvāsād vākyēna skhalanti skhalanē ca niyuktāḥ santi|


aparaṁ pūrvvakālē yathā lōkānāṁ madhyē mithyābhaviṣyadvādina upātiṣṭhan tathā yuṣmākaṁ madhyē'pi mithyāśikṣakā upasthāsyanti, tē svēṣāṁ krētāraṁ prabhum anaṅgīkr̥tya satvaraṁ vināśaṁ svēṣu varttayanti vināśakavaidharmmyaṁ guptaṁ yuṣmanmadhyam ānēṣyanti|


tēṣāṁ lōcanāni paradārākāṅkṣīṇi pāpē cāśrāntāni tē cañcalāni manāṁsi mōhayanti lōbhē tatparamanasaḥ santi ca|


ataēva hē priyatamāḥ, tāni pratīkṣamāṇā yūyaṁ niṣkalaṅkā aninditāśca bhūtvā yat śāntyāśritāstiṣṭhathaitasmin yatadhvaṁ|


yuṣmākaṁ saralabhāvaṁ prabōdhayitum ahaṁ dvitīyam idaṁ patraṁ likhāmi|


yasmād ētadrūpadaṇḍaprāptayē pūrvvaṁ likhitāḥ kēcijjanā asmān upasr̥ptavantaḥ, tē 'dhārmmikalōkā asmākam īśvarasyānugrahaṁ dhvajīkr̥tya lampaṭatām ācaranti, advitīyō 'dhipati ryō 'smākaṁ prabhu ryīśukhrīṣṭastaṁ nāṅgīkurvvanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्