Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 3:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 tasyēśvaradinasyāgamanaṁ pratīkṣamāṇairākāṅkṣamāṇaiśca yūṣmābhi rdharmmācārēśvarabhaktibhyāṁ kīdr̥śai rlōkai rbhavitavyaṁ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तस्येश्वरदिनस्यागमनं प्रतीक्षमाणैराकाङ्क्षमाणैश्च यूष्माभि र्धर्म्माचारेश्वरभक्तिभ्यां कीदृशै र्लोकै र्भवितव्यं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তস্যেশ্ৱৰদিনস্যাগমনং প্ৰতীক্ষমাণৈৰাকাঙ্ক্ষমাণৈশ্চ যূষ্মাভি ৰ্ধৰ্ম্মাচাৰেশ্ৱৰভক্তিভ্যাং কীদৃশৈ ৰ্লোকৈ ৰ্ভৱিতৱ্যং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তস্যেশ্ৱরদিনস্যাগমনং প্রতীক্ষমাণৈরাকাঙ্ক্ষমাণৈশ্চ যূষ্মাভি র্ধর্ম্মাচারেশ্ৱরভক্তিভ্যাং কীদৃশৈ র্লোকৈ র্ভৱিতৱ্যং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တသျေၑွရဒိနသျာဂမနံ ပြတီက္ၐမာဏဲရာကာင်္က္ၐမာဏဲၑ္စ ယူၐ္မာဘိ ရ္ဓရ္မ္မာစာရေၑွရဘက္တိဘျာံ ကီဒၖၑဲ ရ္လောကဲ ရ္ဘဝိတဝျံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tasyEzvaradinasyAgamanaM pratIkSamANairAkAgkSamANaizca yUSmAbhi rdharmmAcArEzvarabhaktibhyAM kIdRzai rlOkai rbhavitavyaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 3:12
17 अन्तरसन्दर्भाः  

manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāvēṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|


ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyantō mr̥tyuṁ na svādiṣyanti, ētādr̥śāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|


yuṣmanmadhyē yēnōttamaṁ karmma karttum ārambhi tēnaiva yīśukhrīṣṭasya dinaṁ yāvat tat sādhayiṣyata ityasmin dr̥ḍhaviśvāsō mamāstē|


paramasukhasyāśām arthatō 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyōdayaṁ pratīkṣāmahē|


kintu kṣapāyāṁ caura iva prabhō rdinam āgamiṣyati tasmin mahāśabdēna gaganamaṇḍalaṁ lōpsyatē mūlavastūni ca tāpēna galiṣyantē pr̥thivī tanmadhyasthitāni karmmāṇi ca dhakṣyantē|


ataḥ sarvvairētai rvikārē gantavyē sati yasmin ākāśamaṇḍalaṁ dāhēna vikāriṣyatē mūlavastūni ca tāpēna galiṣyantē


vadiṣyanti prabhōrāgamanasya pratijñā kutra? yataḥ pitr̥lōkānāṁ mahānidrāgamanāt paraṁ sarvvāṇi sr̥ṣṭērārambhakālē yathā tathaivāvatiṣṭhantē|


kintvadhunā varttamānē ākāśabhūmaṇḍalē tēnaiva vākyēna vahnyarthaṁ guptē vicāradinaṁ duṣṭamānavānāṁ vināśañca yāvad rakṣyatē|


īśvarasya prēmnā svān rakṣata, anantajīvanāya cāsmākaṁ prabhō ryīśukhrīṣṭasya kr̥pāṁ pratīkṣadhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्