Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 2:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 tē śāpagrastā vaṁśāḥ saralamārgaṁ vihāya biyōraputrasya biliyamasya vipathēna vrajantō bhrāntā abhavan| sa biliyamō 'pyadharmmāt prāpyē pāritōṣikē'prīyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 ते शापग्रस्ता वंशाः सरलमार्गं विहाय बियोरपुत्रस्य बिलियमस्य विपथेन व्रजन्तो भ्रान्ता अभवन्। स बिलियमो ऽप्यधर्म्मात् प्राप्ये पारितोषिकेऽप्रीयत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তে শাপগ্ৰস্তা ৱংশাঃ সৰলমাৰ্গং ৱিহায বিযোৰপুত্ৰস্য বিলিযমস্য ৱিপথেন ৱ্ৰজন্তো ভ্ৰান্তা অভৱন্| স বিলিযমো ঽপ্যধৰ্ম্মাৎ প্ৰাপ্যে পাৰিতোষিকেঽপ্ৰীযত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তে শাপগ্রস্তা ৱংশাঃ সরলমার্গং ৱিহায বিযোরপুত্রস্য বিলিযমস্য ৱিপথেন ৱ্রজন্তো ভ্রান্তা অভৱন্| স বিলিযমো ঽপ্যধর্ম্মাৎ প্রাপ্যে পারিতোষিকেঽপ্রীযত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တေ ၑာပဂြသ္တာ ဝံၑား သရလမာရ္ဂံ ဝိဟာယ ဗိယောရပုတြသျ ဗိလိယမသျ ဝိပထေန ဝြဇန္တော ဘြာန္တာ အဘဝန်၊ သ ဗိလိယမော 'ပျဓရ္မ္မာတ် ပြာပျေ ပါရိတောၐိကေ'ပြီယတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tE zApagrastA vaMzAH saralamArgaM vihAya biyOraputrasya biliyamasya vipathEna vrajantO bhrAntA abhavan| sa biliyamO 'pyadharmmAt prApyE pAritOSikE'prIyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 2:15
21 अन्तरसन्दर्भाः  

cēdidaṁ vyakrēṣyata, tarhi bhūrimūlyaṁ prāpya daridrēbhyō vyatāriṣyata|


tadanantaraṁ kukarmmaṇā labdhaṁ yanmūlyaṁ tēna kṣētramēkaṁ krītam aparaṁ tasmin adhōmukhē bhr̥mau patitē sati tasyōdarasya vidīrṇatvāt sarvvā nāḍyō niragacchan|


hē narakin dharmmadvēṣin kauṭilyaduṣkarmmaparipūrṇa, tvaṁ kiṁ prabhōḥ satyapathasya viparyyayakaraṇāt kadāpi na nivarttiṣyasē?


tē divā prakr̥ṣṭabhōjanaṁ sukhaṁ manyantē nijachalaiḥ sukhabhōginaḥ santō yuṣmābhiḥ sārddhaṁ bhōjanaṁ kurvvantaḥ kalaṅkinō dōṣiṇaśca bhavanti|


tān dhik, tē kābilō mārgē caranti pāritōṣikasyāśātō biliyamō bhrāntimanudhāvanti kōrahasya durmmukhatvēna vinaśyanti ca|


tathāpi tava viruddhaṁ mama kiñcid vaktavyaṁ yatō dēvaprasādādanāya paradāragamanāya cēsrāyēlaḥ santānānāṁ sammukha unmāthaṁ sthāpayituṁ bālāk yēnāśikṣyata tasya biliyamaḥ śikṣāvalambinastava kēcit janāstatra santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्