Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 1:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 īśvarabhaktau bhrātr̥snēhē ca prēma yuṅkta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 ईश्वरभक्तौ भ्रातृस्नेहे च प्रेम युङ्क्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ঈশ্ৱৰভক্তৌ ভ্ৰাতৃস্নেহে চ প্ৰেম যুঙ্ক্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ঈশ্ৱরভক্তৌ ভ্রাতৃস্নেহে চ প্রেম যুঙ্ক্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဤၑွရဘက္တော် ဘြာတၖသ္နေဟေ စ ပြေမ ယုင်္က္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 Izvarabhaktau bhrAtRsnEhE ca prEma yugkta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 1:7
15 अन्तरसन्दर्भाः  

aparaṁ bhrātr̥tvaprēmnā parasparaṁ prīyadhvaṁ samādarād ēkō'parajanaṁ śrēṣṭhaṁ jānīdhvam|


atō yāvat samayastiṣṭhati tāvat sarvvān prati viśēṣatō viśvāsavēśmavāsinaḥ pratyasmābhi rhitācāraḥ karttavyaḥ|


viśēṣataḥ siddhijanakēna prēmabandhanēna baddhā bhavata|


parasparaṁ sarvvāṁśca prati yuṣmākaṁ prēma yuṣmān prati cāsmākaṁ prēma prabhunā varddhyatāṁ bahuphalaṁ kriyatāñca|


aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kēnāpi yanna kriyēta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇō bhavata|


bhrātr̥ṣu prēma tiṣṭhatu| atithisēvā yuṣmābhi rna vismaryyatāṁ


yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātr̥prēmnē pāvitamanasō bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prēma kuruta|


sarvvān samādriyadhvaṁ bhrātr̥vargē prīyadhvam īśvarād bibhīta bhūpālaṁ sammanyadhvaṁ|


viśēṣatō yūyaṁ sarvva ēkamanasaḥ paraduḥkhai rduḥkhitā bhrātr̥pramiṇaḥ kr̥pāvantaḥ prītibhāvāśca bhavata|


vayaṁ mr̥tyum uttīryya jīvanaṁ prāptavantastad bhrātr̥ṣu prēmakaraṇāt jānīmaḥ| bhrātari yō na prīyatē sa mr̥tyau tiṣṭhati|


asmākaṁ kr̥tē sa svaprāṇāṁstyaktavān ityanēna vayaṁ prēmnastattvam avagatāḥ, aparaṁ bhrātr̥ṇāṁ kr̥tē 'smābhirapi prāṇāstyaktavyāḥ|


ata īśvarē yaḥ prīyatē sa svīyabhrātaryyapi prīyatām iyam ājñā tasmād asmābhi rlabdhā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्