Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 1:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 jīvanārtham īśvarabhaktyarthañca yadyad āvaśyakaṁ tat sarvvaṁ gauravasadguṇābhyām asmadāhvānakāriṇastattvajñānadvārā tasyēśvarīyaśaktirasmabhyaṁ dattavatī|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 जीवनार्थम् ईश्वरभक्त्यर्थञ्च यद्यद् आवश्यकं तत् सर्व्वं गौरवसद्गुणाभ्याम् अस्मदाह्वानकारिणस्तत्त्वज्ञानद्वारा तस्येश्वरीयशक्तिरस्मभ्यं दत्तवती।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 জীৱনাৰ্থম্ ঈশ্ৱৰভক্ত্যৰ্থঞ্চ যদ্যদ্ আৱশ্যকং তৎ সৰ্ৱ্ৱং গৌৰৱসদ্গুণাভ্যাম্ অস্মদাহ্ৱানকাৰিণস্তত্ত্ৱজ্ঞানদ্ৱাৰা তস্যেশ্ৱৰীযশক্তিৰস্মভ্যং দত্তৱতী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 জীৱনার্থম্ ঈশ্ৱরভক্ত্যর্থঞ্চ যদ্যদ্ আৱশ্যকং তৎ সর্ৱ্ৱং গৌরৱসদ্গুণাভ্যাম্ অস্মদাহ্ৱানকারিণস্তত্ত্ৱজ্ঞানদ্ৱারা তস্যেশ্ৱরীযশক্তিরস্মভ্যং দত্তৱতী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဇီဝနာရ္ထမ် ဤၑွရဘက္တျရ္ထဉ္စ ယဒျဒ် အာဝၑျကံ တတ် သရွွံ ဂေါ်ရဝသဒ္ဂုဏာဘျာမ် အသ္မဒါဟွာနကာရိဏသ္တတ္တွဇ္ဉာနဒွါရာ တသျေၑွရီယၑက္တိရသ္မဘျံ ဒတ္တဝတီ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 jIvanArtham Izvarabhaktyarthanjca yadyad AvazyakaM tat sarvvaM gauravasadguNAbhyAm asmadAhvAnakAriNastattvajnjAnadvArA tasyEzvarIyazaktirasmabhyaM dattavatI|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 1:3
39 अन्तरसन्दर्भाः  

yīśustēṣāṁ samīpamāgatya vyāhr̥tavān, svargamēdinyōḥ sarvvādhipatitvabhārō mayyarpita āstē|


ātmaputraṁ na rakṣitvā yō'smākaṁ sarvvēṣāṁ kr̥tē taṁ pradattavān sa kiṁ tēna sahāsmabhyam anyāni sarvvāṇi na dāsyati?


ya īśvaraḥ svaputrasyāsmatprabhō ryīśukhrīṣṭasyāṁśinaḥ karttuṁ yuṣmān āhūtavān sa viśvasanīyaḥ|


tataḥ sa māmuktavān mamānugrahastava sarvvasādhakaḥ, yatō daurbbalyāt mama śaktiḥ pūrṇatāṁ gacchatīti| ataḥ khrīṣṭasya śakti ryanmām āśrayati tadarthaṁ svadaurbbalyēna mama ślāghanaṁ sukhadaṁ|


atō bandirahaṁ prabhō rnāmnā yuṣmān vinayē yūyaṁ yēnāhvānēnāhūtāstadupayuktarūpēṇa


yūyam ēkaśarīrā ēkātmānaśca tadvad āhvānēna yūyam ēkapratyāśāprāptayē samāhūtāḥ|


kiñcādhunāpyahaṁ matprabhōḥ khrīṣṭasya yīśō rjñānasyōtkr̥ṣṭatāṁ buddhvā tat sarvvaṁ kṣatiṁ manyē|


hē bhrātaraḥ, śēṣē vadāmi yadyat satyam ādaraṇīyaṁ nyāyyaṁ sādhu priyaṁ sukhyātam anyēṇa yēna kēnacit prakārēṇa vā guṇayuktaṁ praśaṁsanīyaṁ vā bhavati tatraiva manāṁsi nidhadhvaṁ|


yataḥ sarvvamēva tēna sasr̥jē siṁhāsanarājatvaparākramādīni svargamarttyasthitāni dr̥śyādr̥śyāni vastūni sarvvāṇi tēnaiva tasmai ca sasr̥jirē|


ya īśvaraḥ svīyarājyāya vibhavāya ca yuṣmān āhūtavān tadupayuktācaraṇāya yuṣmān pravarttitavantaścēti yūyaṁ jānītha|


yasmād īśvarō'smān aśucitāyai nāhūtavān kintu pavitratvāyaivāhūtavān|


tadarthañcāsmābhi rghōṣitēna susaṁvādēna yuṣmān āhūyāsmākaṁ prabhō ryīśukhrīṣṭasya tējasō'dhikāriṇaḥ kariṣyati|


yataḥ śārīrikō yatnaḥ svalpaphaladō bhavati kintvīśvarabhaktiraihikapāratrikajīvanayōḥ pratijñāyuktā satī sarvvatra phaladā bhavati|


sō'smān paritrāṇapātrāṇi kr̥tavān pavitrēṇāhvānēnāhūtavāṁśca; asmatkarmmahētunēti nahi svīyanirūpāṇasya prasādasya ca kr̥tē tat kr̥tavān| sa prasādaḥ sr̥ṣṭēḥ pūrvvakālē khrīṣṭēna yīśunāsmabhyam adāyi,


sa putrastasya prabhāvasya pratibimbastasya tattvasya mūrttiścāsti svīyaśaktivākyēna sarvvaṁ dhattē ca svaprāṇairasmākaṁ pāpamārjjanaṁ kr̥tvā ūrddhvasthānē mahāmahimnō dakṣiṇapārśvē samupaviṣṭavān|


yūyamapyājñāgrāhisantānā iva sarvvasmin ācārē tādr̥k pavitrā bhavata|


yūyañcēśvarasya śaktitaḥ śēṣakālē prakāśyaparitrāṇārthaṁ viśvāsēna rakṣyadhvē|


tadarthamēva yūyam āhūtā yataḥ khrīṣṭō'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajēta tadarthaṁ dr̥ṣṭāntamēkaṁ darśitavān|


kintu yūyaṁ yēnāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucitō vaṁśō rājakīyō yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|


aniṣṭasya pariśōdhēnāniṣṭaṁ nindāyā vā pariśōdhēna nindāṁ na kurvvanta āśiṣaṁ datta yatō yūyam āśiradhikāriṇō bhavitumāhūtā iti jānītha|


kṣaṇikaduḥkhabhōgāt param asmabhyaṁ khrīṣṭēna yīśunā svakīyānantagauravadānārthaṁ yō'smān āhūtavān sa sarvvānugrāhīśvaraḥ svayaṁ yuṣmān siddhān sthirān sabalān niścalāṁśca karōtu|


tasmād hē bhrātaraḥ, yūyaṁ svakīyāhvānavaraṇayō rdr̥ḍhakaraṇē bahu yatadhvaṁ, tat kr̥tvā kadāca na skhaliṣyatha|


īśvarasyāsmākaṁ prabhō ryīśōśca tatvajñānēna yuṣmāsvanugrahaśāntyō rbāhulyaṁ varttatāṁ|


tatō hētō ryūyaṁ sampūrṇaṁ yatnaṁ vidhāya viśvāsē saujanyaṁ saujanyē jñānaṁ


jñāna āyatēndriyatām āyatēndriyatāyāṁ dhairyyaṁ dhairyya īśvarabhaktim


ētāni yadi yuṣmāsu vidyantēे varddhantē ca tarhyasmatprabhō ryīśukhrīṣṭasya tattvajñānē yuṣmān alasān niṣphalāṁśca na sthāpayiṣyanti|


trātuḥ prabhō ryīśukhrīṣṭasya jñānēna saṁsārasya malēbhya uddhr̥tā yē punastēṣu nimajjya parājīyantē tēṣāṁ prathamadaśātaḥ śēṣadaśā kutsitā bhavati|


kintvasmākaṁ prabhōstrātu ryīśukhrīṣṭasyānugrahē jñānē ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmēn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्