Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 योहन 1:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 sāmpratañca hē kuriyē, navīnāṁ kāñcid ājñāṁ na likhannaham āditō labdhām ājñāṁ likhan tvām idaṁ vinayē yad asmābhiḥ parasparaṁ prēma karttavyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 साम्प्रतञ्च हे कुरिये, नवीनां काञ्चिद् आज्ञां न लिखन्नहम् आदितो लब्धाम् आज्ञां लिखन् त्वाम् इदं विनये यद् अस्माभिः परस्परं प्रेम कर्त्तव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 সাম্প্ৰতঞ্চ হে কুৰিযে, নৱীনাং কাঞ্চিদ্ আজ্ঞাং ন লিখন্নহম্ আদিতো লব্ধাম্ আজ্ঞাং লিখন্ ৎৱাম্ ইদং ৱিনযে যদ্ অস্মাভিঃ পৰস্পৰং প্ৰেম কৰ্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 সাম্প্রতঞ্চ হে কুরিযে, নৱীনাং কাঞ্চিদ্ আজ্ঞাং ন লিখন্নহম্ আদিতো লব্ধাম্ আজ্ঞাং লিখন্ ৎৱাম্ ইদং ৱিনযে যদ্ অস্মাভিঃ পরস্পরং প্রেম কর্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 သာမ္ပြတဉ္စ ဟေ ကုရိယေ, နဝီနာံ ကာဉ္စိဒ် အာဇ္ဉာံ န လိခန္နဟမ် အာဒိတော လဗ္ဓာမ် အာဇ္ဉာံ လိခန် တွာမ် ဣဒံ ဝိနယေ ယဒ် အသ္မာဘိး ပရသ္ပရံ ပြေမ ကရ္တ္တဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 sAmpratanjca hE kuriyE, navInAM kAnjcid AjnjAM na likhannaham AditO labdhAm AjnjAM likhan tvAm idaM vinayE yad asmAbhiH parasparaM prEma karttavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 योहन 1:5
17 अन्तरसन्दर्भाः  

ahaṁ yuṣmāsu yathā prīyē yūyamapi parasparaṁ tathā prīyadhvam ēṣā mamājñā|


yūyaṁ parasparaṁ prīyadhvam aham ityājñāpayāmi|


kiñca prēmānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā


khrīṣṭa iva prēmācāraṁ kuruta ca, yataḥ sō'smāsu prēma kr̥tavān asmākaṁ vinimayēna cātmanivēdanaṁ kr̥tvā grāhyasugandhārthakam upahāraṁ baliñcēśvarāca dattavān|


bhrātr̥ṣu prēmakaraṇamadhi yuṣmān prati mama likhanaṁ niṣprayōjanaṁ yatō yūyaṁ parasparaṁ prēmakaraṇāyēśvaraśikṣitā lōkā ādhvē|


bhrātr̥ṣu prēma tiṣṭhatu| atithisēvā yuṣmābhi rna vismaryyatāṁ


viśēṣataḥ parasparaṁ gāḍhaṁ prēma kuruta, yataḥ, pāpānāmapi bāhulyaṁ prēmnaivācchādayiṣyatē|


īśvarabhaktau bhrātr̥snēhē ca prēma yuṅkta|


yatastasya ya ādēśa āditō yuṣmābhiḥ śrutaḥ sa ēṣa ēva yad asmābhiḥ parasparaṁ prēma karttavyaṁ|


aparaṁ tasyēyamājñā yad vayaṁ putrasya yīśukhrīṣṭasya nāmni viśvasimastasyājñānusārēṇa ca parasparaṁ prēma kurmmaḥ|


īśvarē 'haṁ prīya ityuktvā yaḥ kaścit svabhrātaraṁ dvēṣṭi sō 'nr̥tavādī| sa yaṁ dr̥ṣṭavān tasmin svabhrātari yadi na prīyatē tarhi yam īśvaraṁ na dr̥ṣṭavān kathaṁ tasmin prēma karttuṁ śaknuyāt?


hē abhirucitē kuriyē, tvāṁ tava putrāṁśca prati prācīnō'haṁ patraṁ likhāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्