Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 योहन 1:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 piturīśvarāt tatpituḥ putrāt prabhō ryīśukhrīṣṭācca prāpyō 'nugrahaḥ kr̥pā śāntiśca satyatāprēmabhyāṁ sārddhaṁ yuṣmān adhitiṣṭhatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 पितुरीश्वरात् तत्पितुः पुत्रात् प्रभो र्यीशुख्रीष्टाच्च प्राप्यो ऽनुग्रहः कृपा शान्तिश्च सत्यताप्रेमभ्यां सार्द्धं युष्मान् अधितिष्ठतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 পিতুৰীশ্ৱৰাৎ তৎপিতুঃ পুত্ৰাৎ প্ৰভো ৰ্যীশুখ্ৰীষ্টাচ্চ প্ৰাপ্যো ঽনুগ্ৰহঃ কৃপা শান্তিশ্চ সত্যতাপ্ৰেমভ্যাং সাৰ্দ্ধং যুষ্মান্ অধিতিষ্ঠতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 পিতুরীশ্ৱরাৎ তৎপিতুঃ পুত্রাৎ প্রভো র্যীশুখ্রীষ্টাচ্চ প্রাপ্যো ঽনুগ্রহঃ কৃপা শান্তিশ্চ সত্যতাপ্রেমভ্যাং সার্দ্ধং যুষ্মান্ অধিতিষ্ঠতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ပိတုရီၑွရာတ် တတ္ပိတုး ပုတြာတ် ပြဘော ရျီၑုခြီၐ္ဋာစ္စ ပြာပျော 'နုဂြဟး ကၖပါ ၑာန္တိၑ္စ သတျတာပြေမဘျာံ သာရ္ဒ္ဓံ ယုၐ္မာန် အဓိတိၐ္ဌတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 piturIzvarAt tatpituH putrAt prabhO ryIzukhrISTAcca prApyO 'nugrahaH kRpA zAntizca satyatAprEmabhyAM sArddhaM yuSmAn adhitiSThatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 योहन 1:3
9 अन्तरसन्दर्भाः  

tātēnāsmākam īśvarēṇa prabhuṇā yīśukhrīṣṭēna ca yuṣmabhyam anugrahaḥ śāntiśca pradīyētāṁ|


khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu prēmnā saphalō viśvāsa ēva guṇayuktaḥ|


aparaṁ khrīṣṭē yīśau viśvāsaprēmabhyāṁ sahitō'smatprabhōranugrahō 'tīva pracurō'bhat|


asmākaṁ tāta īśvarō'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi anugrahaṁ dayāṁ śāntiñca kuryyāstāṁ|


hitadāyakānāṁ vākyānām ādarśarūpēṇa mattaḥ śrutāḥ khrīṣṭē yīśau viśvāsaprēmnōḥ kathā dhāraya|


vayaṁ yad īśvarē prītavanta ityatra nahi kintu sa yadasmāsu prītavān asmatpāpānāṁ prāyaścirttārthaṁ svaputraṁ prēṣitavāṁścētyatra prēma santiṣṭhatē|


hē abhirucitē kuriyē, tvāṁ tava putrāṁśca prati prācīnō'haṁ patraṁ likhāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्