Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 9:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 aparam īśvarō yuṣmān prati sarvvavidhaṁ bahupradaṁ prasādaṁ prakāśayitum arhati tēna yūyaṁ sarvvaviṣayē yathēṣṭaṁ prāpya sarvvēṇa satkarmmaṇā bahuphalavantō bhaviṣyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অপৰম্ ঈশ্ৱৰো যুষ্মান্ প্ৰতি সৰ্ৱ্ৱৱিধং বহুপ্ৰদং প্ৰসাদং প্ৰকাশযিতুম্ অৰ্হতি তেন যূযং সৰ্ৱ্ৱৱিষযে যথেষ্টং প্ৰাপ্য সৰ্ৱ্ৱেণ সৎকৰ্ম্মণা বহুফলৱন্তো ভৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অপরম্ ঈশ্ৱরো যুষ্মান্ প্রতি সর্ৱ্ৱৱিধং বহুপ্রদং প্রসাদং প্রকাশযিতুম্ অর্হতি তেন যূযং সর্ৱ্ৱৱিষযে যথেষ্টং প্রাপ্য সর্ৱ্ৱেণ সৎকর্ম্মণা বহুফলৱন্তো ভৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အပရမ် ဤၑွရော ယုၐ္မာန် ပြတိ သရွွဝိဓံ ဗဟုပြဒံ ပြသာဒံ ပြကာၑယိတုမ် အရှတိ တေန ယူယံ သရွွဝိၐယေ ယထေၐ္ဋံ ပြာပျ သရွွေဏ သတ္ကရ္မ္မဏာ ဗဟုဖလဝန္တော ဘဝိၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 aparam IzvarO yuSmAn prati sarvvavidhaM bahupradaM prasAdaM prakAzayitum arhati tEna yUyaM sarvvaviSayE yathESTaM prApya sarvvENa satkarmmaNA bahuphalavantO bhaviSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 9:8
28 अन्तरसन्दर्भाः  

aparañca bhikṣādānādiṣu nānakriyāsu nityaṁ pravr̥ttā yā yāphōnagaranivāsinī ṭābithānāmā śiṣyā yāṁ darkkāṁ arthād hariṇīmayuktvā āhvayan sā nārī


atō hē mama priyabhrātaraḥ; yūyaṁ susthirā niścalāśca bhavata prabhōḥ sēvāyāṁ yuṣmākaṁ pariśramō niṣphalō na bhaviṣyatīti jñātvā prabhōḥ kāryyē sadā tatparā bhavata|


khrīṣṭō mayā kathāṁ kathayatyētasya pramāṇaṁ yūyaṁ mr̥gayadhvē, sa tu yuṣmān prati durbbalō nahi kintu sabala ēva|


prabhō rgauravāya yuṣmākam icchukatāyai ca sa samitibhirētasyai dānasēvāyai asmākaṁ saṅgitvē nyayōjyata|


vastutō bahuklēśaparīkṣāsamayē tēṣāṁ mahānandō'tīvadīnatā ca vadānyatāyāḥ pracuraphalam aphalayatāṁ|


atō viśvāsō vākpaṭutā jñānaṁ sarvvōtsāhō 'smāsu prēma caitai rguṇai ryūyaṁ yathāparān atiśēdhvē tathaivaitēna guṇēnāpyatiśēdhvaṁ|


tēna sarvvaviṣayē sadhanībhūtai ryuṣmābhiḥ sarvvaviṣayē dānaśīlatāyāṁ prakāśitāyām asmābhirīśvarasya dhanyavādaḥ sādhayiṣyatē|


yatō vayaṁ tasya kāryyaṁ prāg īśvarēṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭē yīśau tēna mr̥ṣṭāśca|


asmākam antarē yā śaktiḥ prakāśatē tayā sarvvātiriktaṁ karmma kurvvan asmākaṁ prārthanāṁ kalpanāñcātikramituṁ yaḥ śaknōti


ahaṁ yad dainyakāraṇād idaṁ vadāmi tannahi yatō mama yā kācid avasthā bhavēt tasyāṁ santōṣṭum aśikṣayaṁ|


prabhō ryōgyaṁ sarvvathā santōṣajanakañcācāraṁ kuryyātārthata īśvarajñānē varddhamānāḥ sarvvasatkarmmarūpaṁ phalaṁ phalēta,


sa svayaṁ yuṣmākam antaḥkaraṇāni sāntvayatu sarvvasmin sadvākyē satkarmmaṇi ca susthirīkarōtu ca|


atō yadi kaścid ētādr̥śēbhyaḥ svaṁ pariṣkarōti tarhi sa pāvitaṁ prabhōḥ kāryyayōgyaṁ sarvvasatkāryyāyōpayuktaṁ sammānārthakañca bhājanaṁ bhaviṣyati|


tēna cēśvarasya lōkō nipuṇaḥ sarvvasmai satkarmmaṇē susajjaśca bhavati|


yataḥ sa yathāsmān sarvvasmād adharmmāt mōcayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ēkaṁ prajāvargaṁ pāvayēt tadartham asmākaṁ kr̥tē ātmadānaṁ kr̥tavān|


aparam asmadīyalōkā yanniṣphalā na bhavēyustadarthaṁ prayōjanīyōpakārāyā satkarmmāṇyanuṣṭhātuṁ śikṣantāṁ|


vākyamētad viśvasanīyam atō hētōrīśvarē yē viśvasitavantastē yathā satkarmmāṇyanutiṣṭhēyustathā tān dr̥ḍham ājñāpayēti mamābhimataṁ|tānyēvōttamāni mānavēbhyaḥ phaladāni ca bhavanti|


yēna yō varō labdhastēnaiva sa param upakarōtr̥, itthaṁ yūyam īśvarasya bahuvidhaprasādasyōttamā bhāṇḍāgārādhipā bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्