Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 9:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 yuṣmadarthaṁ prārthanāṁ kr̥tvā ca yuṣmāsvīśvarasya gariṣṭhānugrahād yuṣmāsu taiḥ prēma kāriṣyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 युष्मदर्थं प्रार्थनां कृत्वा च युष्मास्वीश्वरस्य गरिष्ठानुग्रहाद् युष्मासु तैः प्रेम कारिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যুষ্মদৰ্থং প্ৰাৰ্থনাং কৃৎৱা চ যুষ্মাস্ৱীশ্ৱৰস্য গৰিষ্ঠানুগ্ৰহাদ্ যুষ্মাসু তৈঃ প্ৰেম কাৰিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যুষ্মদর্থং প্রার্থনাং কৃৎৱা চ যুষ্মাস্ৱীশ্ৱরস্য গরিষ্ঠানুগ্রহাদ্ যুষ্মাসু তৈঃ প্রেম কারিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယုၐ္မဒရ္ထံ ပြာရ္ထနာံ ကၖတွာ စ ယုၐ္မာသွီၑွရသျ ဂရိၐ္ဌာနုဂြဟာဒ် ယုၐ္မာသု တဲး ပြေမ ကာရိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yuSmadarthaM prArthanAM kRtvA ca yuSmAsvIzvarasya gariSThAnugrahAd yuSmAsu taiH prEma kAriSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 9:14
18 अन्तरसन्दर्भाः  

atō vadāmi yūyamapyayathārthēna dhanēna mitrāṇi labhadhvaṁ tatō yuṣmāsu padabhraṣṭēṣvapi tāni cirakālam āśrayaṁ dāsyanti|


yatō yuṣmākaṁ mama ca viśvāsēna vayam ubhayē yathā śāntiyuktā bhavāma iti kāraṇād


ētadarthamasmatkr̥tē prārthanayā vayaṁ yuṣmābhirupakarttavyāstathā kr̥tē bahubhi ryācitō yō'nugrahō'smāsu varttiṣyatē tatkr̥tē bahubhirīśvarasya dhanyavādō'pi kāriṣyatē|


hē bhrātaraḥ, mākidaniyādēśasthāsu samitiṣu prakāśitō ya īśvarasyānugrahastamahaṁ yuṣmān jñāpayāmi|


yata ētasmād upakārakaraṇād yuṣmākaṁ parīkṣitatvaṁ buddhvā bahubhiḥ khrīṣṭasusaṁvādāṅgīkaraṇē yuṣmākam ājñāgrāhitvāt tadbhāgitvē ca tān aparāṁśca prati yuṣmākaṁ dātr̥tvād īśvarasya dhanyavādaḥ kāriṣyatē,


aparam ahaṁ khrīṣṭayīśōḥ snēhavat snēhēna yuṣmān kīdr̥śaṁ kāṅkṣāmi tadadhīśvarō mama sākṣī vidyatē|


yataḥ sa yuṣmān sarvvān akāṅkṣata yuṣmābhistasya rōgasya vārttāśrāvīti buddhvā paryyaśōcacca|


hē madīyānandamukuṭasvarūpāḥ priyatamā abhīṣṭatamā bhrātaraḥ, hē mama snēhapātrāḥ, yūyam itthaṁ pabhau sthirāstiṣṭhata|


aparaṁ khrīṣṭē yīśau viśvāsaprēmabhyāṁ sahitō'smatprabhōranugrahō 'tīva pracurō'bhat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्