Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 9:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 ētayōpakārasēvayā pavitralōkānām arthābhāvasya pratīkārō jāyata iti kēvalaṁ nahi kintvīścarasya dhanyavādō'pi bāhulyēnōtpādyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 एतयोपकारसेवया पवित्रलोकानाम् अर्थाभावस्य प्रतीकारो जायत इति केवलं नहि किन्त्वीश्चरस्य धन्यवादोऽपि बाहुल्येनोत्पाद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 এতযোপকাৰসেৱযা পৱিত্ৰলোকানাম্ অৰ্থাভাৱস্য প্ৰতীকাৰো জাযত ইতি কেৱলং নহি কিন্ত্ৱীশ্চৰস্য ধন্যৱাদোঽপি বাহুল্যেনোৎপাদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 এতযোপকারসেৱযা পৱিত্রলোকানাম্ অর্থাভাৱস্য প্রতীকারো জাযত ইতি কেৱলং নহি কিন্ত্ৱীশ্চরস্য ধন্যৱাদোঽপি বাহুল্যেনোৎপাদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဧတယောပကာရသေဝယာ ပဝိတြလောကာနာမ် အရ္ထာဘာဝသျ ပြတီကာရော ဇာယတ ဣတိ ကေဝလံ နဟိ ကိန္တွီၑ္စရသျ ဓနျဝါဒေါ'ပိ ဗာဟုလျေနောတ္ပာဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 EtayOpakArasEvayA pavitralOkAnAm arthAbhAvasya pratIkArO jAyata iti kEvalaM nahi kintvIzcarasya dhanyavAdO'pi bAhulyEnOtpAdyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 9:12
10 अन्तरसन्दर्भाः  

ētadarthamasmatkr̥tē prārthanayā vayaṁ yuṣmābhirupakarttavyāstathā kr̥tē bahubhi ryācitō yō'nugrahō'smāsu varttiṣyatē tatkr̥tē bahubhirīśvarasya dhanyavādō'pi kāriṣyatē|


yataḥ khrīṣṭasya klēśā yadvad bāhulyēnāsmāsu varttantē tadvad vayaṁ khrīṣṭēna bahusāntvanāḍhyā api bhavāmaḥ|


vayañca yat pavitralōkēbhyastēṣāṁ dānam upakārārthakam aṁśanañca gr̥hlāmastad bahununayēnāsmān prārthitavantaḥ|


pavitralōkānām upakārārthakasēvāmadhi yuṣmān prati mama likhanaṁ niṣprayōjanaṁ|


aparaṁ ya ipāphradītō mama bhrātā karmmayuddhābhyāṁ mama sahāyaśca yuṣmākaṁ dūtō madīyōpakārāya pratinidhiścāsti yuṣmatsamīpē tasya prēṣaṇam āvaśyakam amanyē|


sāṁsārikajīvikāprāptō yō janaḥ svabhrātaraṁ dīnaṁ dr̥ṣṭvā tasmāt svīyadayāṁ ruṇaddhi tasyāntara īśvarasya prēma kathaṁ tiṣṭhēt?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्