Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 8:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 atō hētōstvaṁ yathārabdhavān tathaiva karinthināṁ madhyē'pi tad dānagrahaṇaṁ sādhayēti yuṣmān adhi vayaṁ tītaṁ prārthayāmahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अतो हेतोस्त्वं यथारब्धवान् तथैव करिन्थिनां मध्येऽपि तद् दानग्रहणं साधयेति युष्मान् अधि वयं तीतं प्रार्थयामहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অতো হেতোস্ত্ৱং যথাৰব্ধৱান্ তথৈৱ কৰিন্থিনাং মধ্যেঽপি তদ্ দানগ্ৰহণং সাধযেতি যুষ্মান্ অধি ৱযং তীতং প্ৰাৰ্থযামহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অতো হেতোস্ত্ৱং যথারব্ধৱান্ তথৈৱ করিন্থিনাং মধ্যেঽপি তদ্ দানগ্রহণং সাধযেতি যুষ্মান্ অধি ৱযং তীতং প্রার্থযামহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အတော ဟေတောသ္တွံ ယထာရဗ္ဓဝါန် တထဲဝ ကရိန္ထိနာံ မဓျေ'ပိ တဒ် ဒါနဂြဟဏံ သာဓယေတိ ယုၐ္မာန် အဓိ ဝယံ တီတံ ပြာရ္ထယာမဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 atO hEtOstvaM yathArabdhavAn tathaiva karinthinAM madhyE'pi tad dAnagrahaNaM sAdhayEti yuSmAn adhi vayaM tItaM prArthayAmahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 8:6
12 अन्तरसन्दर्भाः  

bahuṣu vatsarēṣu gatēṣu svadēśīyalōkānāṁ nimittaṁ dānīyadravyāṇi naivēdyāni ca samādāya punarāgamanaṁ kr̥tavān|


kintu sāmprataṁ pavitralōkānāṁ sēvanāya yirūśālamnagaraṁ vrajāmi|


ahaṁ tītaṁ vinīya tēna sārddhaṁ bhrātaramēkaṁ prēṣitavān yuṣmattastītēna kim arthō labdhaḥ? ēkasmin bhāva ēkasya padacihnēṣu cāvāṁ kiṁ na caritavantau?


satyapi svabhrātustītasyāvidyamānatvāt madīyātmanaḥ kāpi śānti rna babhūva, tasmād ahaṁ tān visarjjanaṁ yācitvā mākidaniyādēśaṁ gantuṁ prasthānam akaravaṁ|


ētasmin ahaṁ yuṣmān svavicāraṁ jñāpayāmi| gataṁ saṁvatsaram ārabhya yūyaṁ kēvalaṁ karmma karttaṁ tannahi kintvicchukatāṁ prakāśayitumapyupākrābhyadhvaṁ tatō hētō ryuṣmatkr̥tē mama mantraṇā bhadrā|


prabhō rgauravāya yuṣmākam icchukatāyai ca sa samitibhirētasyai dānasēvāyai asmākaṁ saṅgitvē nyayōjyata|


yadi kaścit tītasya tattvaṁ jijñāsatē tarhi sa mama sahabhāgī yuṣmanmadhyē sahakārī ca, aparayō rbhrātrōstattvaṁ vā yadi jijñāsatē tarhi tau samitīnāṁ dūtau khrīṣṭasya pratibimbau cēti tēna jñāyatāṁ|


vayañca yat pavitralōkēbhyastēṣāṁ dānam upakārārthakam aṁśanañca gr̥hlāmastad bahununayēnāsmān prārthitavantaḥ|


ataḥ prāk pratijñātaṁ yuṣmākaṁ dānaṁ yat sañcitaṁ bhavēt tacca yad grāhakatāyāḥ phalam abhūtvā dānaśīlatāyā ēva phalaṁ bhavēt tadarthaṁ mamāgrē gamanāya tatsañcayanāya ca tān bhrātr̥n ādēṣṭumahaṁ prayōjanam amanyē|


kintu mama kasyāpyabhāvō nāsti sarvvaṁ pracuram āstē yata īśvarasya grāhyaṁ tuṣṭijanakaṁ sugandhinaivēdyasvarūpaṁ yuṣmākaṁ dānaṁ ipāphraditād gr̥hītvāhaṁ paritr̥ptō'smi|


yēna yō varō labdhastēnaiva sa param upakarōtr̥, itthaṁ yūyam īśvarasya bahuvidhaprasādasyōttamā bhāṇḍāgārādhipā bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्