Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 7:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 asmāsu mākidaniyādēśam āgatēṣvasmākaṁ śarīrasya kācidapi śānti rnābhavat kintu sarvvatō bahi rvirōdhēnāntaśca bhītyā vayam apīḍyāmahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अस्मासु माकिदनियादेशम् आगतेष्वस्माकं शरीरस्य काचिदपि शान्ति र्नाभवत् किन्तु सर्व्वतो बहि र्विरोधेनान्तश्च भीत्या वयम् अपीड्यामहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অস্মাসু মাকিদনিযাদেশম্ আগতেষ্ৱস্মাকং শৰীৰস্য কাচিদপি শান্তি ৰ্নাভৱৎ কিন্তু সৰ্ৱ্ৱতো বহি ৰ্ৱিৰোধেনান্তশ্চ ভীত্যা ৱযম্ অপীড্যামহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অস্মাসু মাকিদনিযাদেশম্ আগতেষ্ৱস্মাকং শরীরস্য কাচিদপি শান্তি র্নাভৱৎ কিন্তু সর্ৱ্ৱতো বহি র্ৱিরোধেনান্তশ্চ ভীত্যা ৱযম্ অপীড্যামহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အသ္မာသု မာကိဒနိယာဒေၑမ် အာဂတေၐွသ္မာကံ ၑရီရသျ ကာစိဒပိ ၑာန္တိ ရ္နာဘဝတ် ကိန္တု သရွွတော ဗဟိ ရွိရောဓေနာန္တၑ္စ ဘီတျာ ဝယမ် အပီဍျာမဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 asmAsu mAkidaniyAdEzam AgatESvasmAkaM zarIrasya kAcidapi zAnti rnAbhavat kintu sarvvatO bahi rvirOdhEnAntazca bhItyA vayam apIPyAmahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 7:5
23 अन्तरसन्दर्भाः  

itthaṁ kalahē nivr̥ttē sati paulaḥ śiṣyagaṇam āhūya visarjanaṁ prāpya mākidaniyādēśaṁ prasthitavān|


yatō yirūśālamasthapavitralōkānāṁ madhyē yē daridrā arthaviśrāṇanēna tānupakarttuṁ mākidaniyādēśīyā ākhāyādēśīyāśca lōkā aicchan|


asmatprabhunā yīśukhrīṣṭēna yuṣmattō mama yā ślāghāstē tasyāḥ śapathaṁ kr̥tvā kathayāmi dinē dinē'haṁ mr̥tyuṁ gacchāmi|


sāmprataṁ mākidaniyādēśamahaṁ paryyaṭāmi taṁ paryyaṭya yuṣmatsamīpam āgamiṣyāmi|


satyapi svabhrātustītasyāvidyamānatvāt madīyātmanaḥ kāpi śānti rna babhūva, tasmād ahaṁ tān visarjjanaṁ yācitvā mākidaniyādēśaṁ gantuṁ prasthānam akaravaṁ|


mama yō harṣaḥ sa yuṣmākaṁ sarvvēṣāṁ harṣa ēvēti niścitaṁ mayābōdhi; ataēva yairahaṁ harṣayitavyastai rmadupasthitisamayē yanmama śōkō na jāyēta tadarthamēva yuṣmabhyam ētādr̥śaṁ patraṁ mayā likhitaṁ|


yūyaṁ sarvvakarmmaṇi mamādēśaṁ gr̥hlītha na vēti parīkṣitum ahaṁ yuṣmān prati likhitavān|


yuṣmadarthaṁ mayā yaḥ pariśramō'kāri sa viphalō jāta iti yuṣmānadhyahaṁ bibhēmi|


tasmāt parīkṣakēṇa yuṣmāsu parīkṣitēṣvasmākaṁ pariśramō viphalō bhaviṣyatīti bhayaṁ sōḍhuṁ yadāhaṁ nāśaknuvaṁ tadā yuṣmākaṁ viśvāsasya tattvāvadhāraṇāya tam aprēṣayaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्