Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 7:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 uktakāraṇād vayaṁ sāntvanāṁ prāptāḥ; tāñca sāntvanāṁ vināvarō mahāhlādastītasyāhlādādasmābhi rlabdhaḥ, yatastasyātmā sarvvai ryuṣmābhistr̥ptaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 उक्तकारणाद् वयं सान्त्वनां प्राप्ताः; ताञ्च सान्त्वनां विनावरो महाह्लादस्तीतस्याह्लादादस्माभि र्लब्धः, यतस्तस्यात्मा सर्व्वै र्युष्माभिस्तृप्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 উক্তকাৰণাদ্ ৱযং সান্ত্ৱনাং প্ৰাপ্তাঃ; তাঞ্চ সান্ত্ৱনাং ৱিনাৱৰো মহাহ্লাদস্তীতস্যাহ্লাদাদস্মাভি ৰ্লব্ধঃ, যতস্তস্যাত্মা সৰ্ৱ্ৱৈ ৰ্যুষ্মাভিস্তৃপ্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 উক্তকারণাদ্ ৱযং সান্ত্ৱনাং প্রাপ্তাঃ; তাঞ্চ সান্ত্ৱনাং ৱিনাৱরো মহাহ্লাদস্তীতস্যাহ্লাদাদস্মাভি র্লব্ধঃ, যতস্তস্যাত্মা সর্ৱ্ৱৈ র্যুষ্মাভিস্তৃপ্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဥက္တကာရဏာဒ် ဝယံ သာန္တွနာံ ပြာပ္တား; တာဉ္စ သာန္တွနာံ ဝိနာဝရော မဟာဟ္လာဒသ္တီတသျာဟ္လာဒါဒသ္မာဘိ ရ္လဗ္ဓး, ယတသ္တသျာတ္မာ သရွွဲ ရျုၐ္မာဘိသ္တၖပ္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 uktakAraNAd vayaM sAntvanAM prAptAH; tAnjca sAntvanAM vinAvarO mahAhlAdastItasyAhlAdAdasmAbhi rlabdhaH, yatastasyAtmA sarvvai ryuSmAbhistRptaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 7:13
16 अन्तरसन्दर्भाः  

yē janā ānandanti taiḥ sārddham ānandata yē ca rudanti taiḥ saha rudita|


tadarthaṁ yūyaṁ matkr̥ta īśvarāya prārthayamāṇā yatadhvaṁ tēnāham īśvarēcchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|


tasmād ēkasyāṅgasya pīḍāyāṁ jātāyāṁ sarvvāṇyaṅgāni tēna saha pīḍyantē, ēkasya samādarē jātē ca sarvvāṇi tēna saha saṁhr̥ṣyanti|


yūyaṁ jāgr̥ta viśvāsē susthirā bhavata pauruṣaṁ prakāśayata balavantō bhavata|


tai ryuṣmākaṁ mama ca manāṁsyāpyāyitāni| tasmāt tādr̥śā lōkā yuṣmābhiḥ sammantavyāḥ|


satyapi svabhrātustītasyāvidyamānatvāt madīyātmanaḥ kāpi śānti rna babhūva, tasmād ahaṁ tān visarjjanaṁ yācitvā mākidaniyādēśaṁ gantuṁ prasthānam akaravaṁ|


mama yō harṣaḥ sa yuṣmākaṁ sarvvēṣāṁ harṣa ēvēti niścitaṁ mayābōdhi; ataēva yairahaṁ harṣayitavyastai rmadupasthitisamayē yanmama śōkō na jāyēta tadarthamēva yuṣmabhyam ētādr̥śaṁ patraṁ mayā likhitaṁ|


pūrvvaṁ tasya samīpē'haṁ yuṣmābhiryad aślāghē tēna nālajjē kintu vayaṁ yadvad yuṣmān prati satyabhāvēna sakalam abhāṣāmahi tadvat tītasya samīpē'smākaṁ ślāghanamapi satyaṁ jātaṁ|


yūyaṁ kīdr̥k tasyājñā apālayata bhayakampābhyāṁ taṁ gr̥hītavantaścaitasya smaraṇād yuṣmāsu tasya snēhō bāhulyēna varttatē|


kintu namrāṇāṁ sāntvayitā ya īśvaraḥ sa tītasyāgamanēnāsmān asāntvayat|


ataēva yūyaṁ taṁ vilōkya yat punarānandēta mamāpi duḥkhasya hrāsō yad bhavēt tadartham ahaṁ tvarayā tam aprēṣayaṁ|


prabhuranīṣipharasya parivārān prati kr̥pāṁ vidadhātu yataḥ sa punaḥ puna rmām āpyāyitavān


bhō bhrātaḥ, prabhōḥ kr̥tē mama vāñchāṁ pūraya khrīṣṭasya kr̥tē mama prāṇān āpyāyaya|


hē bhrātaḥ, tvayā pavitralōkānāṁ prāṇa āpyāyitā abhavan ētasmāt tava prēmnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|


viśēṣatō yūyaṁ sarvva ēkamanasaḥ paraduḥkhai rduḥkhitā bhrātr̥pramiṇaḥ kr̥pāvantaḥ prītibhāvāśca bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्