Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 6:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 rdakṣiṇavāmābhyāṁ karābhyāṁ dharmmāstradhāraṇaṁ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 र्दक्षिणवामाभ्यां कराभ्यां धर्म्मास्त्रधारणं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ৰ্দক্ষিণৱামাভ্যাং কৰাভ্যাং ধৰ্ম্মাস্ত্ৰধাৰণং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 র্দক্ষিণৱামাভ্যাং করাভ্যাং ধর্ম্মাস্ত্রধারণং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ရ္ဒက္ၐိဏဝါမာဘျာံ ကရာဘျာံ ဓရ္မ္မာသ္တြဓာရဏံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 rdakSiNavAmAbhyAM karAbhyAM dharmmAstradhAraNaM

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 6:7
27 अन्तरसन्दर्भाः  

tatastē prasthāya sarvvatra susaṁvādīyakathāṁ pracārayitumārēbhirē prabhustu tēṣāṁ sahāyaḥ san prakāśitāścaryyakriyābhistāṁ kathāṁ pramāṇavatīṁ cakāra| iti|


prabhōḥ karastēṣāṁ sahāya āsīt tasmād anēkē lōkā viśvasya prabhuṁ prati parāvarttanta|


kintu yihūdīyānāṁ bhinnadēśīyānāñca madhyē yē āhūtāstēṣu sa khrīṣṭa īśvarīyaśaktirivēśvarīyajñānamiva ca prakāśatē|


yadyapi sa durbbalatayā kruśa ārōpyata tathāpīśvarīyaśaktayā jīvati; vayamapi tasmin durbbalā bhavāmaḥ, tathāpi yuṣmān prati prakāśitayēśvarīyaśaktyā tēna saha jīviṣyāmaḥ|


anyē bahavō lōkā yadvad īśvarasya vākyaṁ mr̥ṣāśikṣayā miśrayanti vayaṁ tadvat tanna miśrayantaḥ saralabhāvēnēśvarasya sākṣād īśvarasyādēśāt khrīṣṭēna kathāṁ bhāṣāmahē|


kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśanēnēśvarasya sākṣāt sarvvamānavānāṁ saṁvēdagōcarē svān praśaṁsanīyān darśayāmaḥ|


pūrvvaṁ tasya samīpē'haṁ yuṣmābhiryad aślāghē tēna nālajjē kintu vayaṁ yadvad yuṣmān prati satyabhāvēna sakalam abhāṣāmahi tadvat tītasya samīpē'smākaṁ ślāghanamapi satyaṁ jātaṁ|


yūyamapi satyaṁ vākyam arthatō yuṣmatparitrāṇasya susaṁvādaṁ niśamya tasminnēva khrīṣṭē viśvasitavantaḥ pratijñātēna pavitrēṇātmanā mudrayēvāṅkitāśca|


asmākam antarē yā śaktiḥ prakāśatē tayā sarvvātiriktaṁ karmma kurvvan asmākaṁ prārthanāṁ kalpanāñcātikramituṁ yaḥ śaknōti


yatō yūyaṁ taṁ śrutavantō yā satyā śikṣā yīśutō labhyā tadanusārāt tadīyōpadēśaṁ prāptavantaścēti manyē|


yūyaṁ tasyā bhāvisampadō vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ


kintu vayaṁ divasasya vaṁśā bhavāmaḥ; atō 'smābhi rvakṣasi pratyayaprēmarūpaṁ kavacaṁ śirasi ca paritrāṇāśārūpaṁ śirastraṁ paridhāya sacētanai rbhavitavyaṁ|


aparaṁ tvam īśvarasya sākṣāt svaṁ parīkṣitam anindanīyakarmmakāriṇañca satyamatasya vākyānāṁ sadvibhajanē nipuṇañca darśayituṁ yatasva|


aham uttamayuddhaṁ kr̥tavān gantavyamārgasyāntaṁ yāvad dhāvitavān viśvāsañca rakṣitavān|


aparaṁ lakṣaṇairadbhutakarmmabhi rvividhaśaktiprakāśēna nijēcchātaḥ pavitrasyātmanō vibhāgēna ca yad īśvarēṇa pramāṇīkr̥tam abhūt|


tasya sr̥ṣṭavastūnāṁ madhyē vayaṁ yat prathamaphalasvarūpā bhavāmastadarthaṁ sa svēcchātaḥ satyamatasya vākyēnāsmān janayāmāsa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्