Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 6:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 kintu mahyaṁ nyāyyaphaladānārthaṁ yuṣmābhirapi vikasitai rbhavitavyam ityahaṁ nijabālakāniva yuṣmān vadāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 किन्तु मह्यं न्याय्यफलदानार्थं युष्माभिरपि विकसितै र्भवितव्यम् इत्यहं निजबालकानिव युष्मान् वदामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 কিন্তু মহ্যং ন্যায্যফলদানাৰ্থং যুষ্মাভিৰপি ৱিকসিতৈ ৰ্ভৱিতৱ্যম্ ইত্যহং নিজবালকানিৱ যুষ্মান্ ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 কিন্তু মহ্যং ন্যায্যফলদানার্থং যুষ্মাভিরপি ৱিকসিতৈ র্ভৱিতৱ্যম্ ইত্যহং নিজবালকানিৱ যুষ্মান্ ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ကိန္တု မဟျံ နျာယျဖလဒါနာရ္ထံ ယုၐ္မာဘိရပိ ဝိကသိတဲ ရ္ဘဝိတဝျမ် ဣတျဟံ နိဇဗာလကာနိဝ ယုၐ္မာန် ဝဒါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 kintu mahyaM nyAyyaphaladAnArthaM yuSmAbhirapi vikasitai rbhavitavyam ityahaM nijabAlakAniva yuSmAn vadAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 6:13
19 अन्तरसन्दर्भाः  

atō hētōrahaṁ yuṣmān vacmi, prārthanākālē yadyadākāṁkṣiṣyadhvē tattadavaśyaṁ prāpsyatha, itthaṁ viśvasita, tataḥ prāpsyatha|


hē bhrātaraḥ, ahaṁ yādr̥śō'smi yūyamapi tādr̥śā bhavatēti prārthayē yatō'hamapi yuṣmattulyō'bhavaṁ yuṣmābhi rmama kimapi nāparāddhaṁ|


hē mama bālakāḥ, yuṣmadanta ryāvat khrīṣṭō mūrtimān na bhavati tāvad yuṣmatkāraṇāt punaḥ prasavavēdanēva mama vēdanā jāyatē|


aparañca yadvat pitā svabālakān tadvad vayaṁ yuṣmākam ēkaikaṁ janam upadiṣṭavantaḥ sāntvitavantaśca,


hē priyabālakāḥ, yuṣmābhi ryat pāpaṁ na kriyēta tadarthaṁ yuṣmān pratyētāni mayā likhyantē| yadi tu kēnāpi pāpaṁ kriyatē tarhi pituḥ samīpē 'smākaṁ ēkaḥ sahāyō 'rthatō dhārmmikō yīśuḥ khrīṣṭō vidyatē|


hē mama priyabālakāḥ, vākyēna jihvayā vāsmābhiḥ prēma na karttavyaṁ kintu kāryyēṇa satyatayā caiva|


hē priyabālakāḥ, kaścid yuṣmākaṁ bhramaṁ na janayēt, yaḥ kaścid dharmmācāraṁ karōti sa tādr̥g dhārmmikō bhavati yādr̥k sa dhāmmikō 'sti|


mama santānāḥ satyamatamācarantītivārttātō mama ya ānandō jāyatē tatō mahattarō nāsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्