Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 5:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 atō hētōritaḥ paraṁ kō'pyasmābhi rjātitō na pratijñātavyaḥ|yadyapi pūrvvaṁ khrīṣṭō jātitō'smābhiḥ pratijñātastathāpīdānīṁ jātitaḥ puna rna pratijñāyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अतो हेतोरितः परं कोऽप्यस्माभि र्जातितो न प्रतिज्ञातव्यः।यद्यपि पूर्व्वं ख्रीष्टो जातितोऽस्माभिः प्रतिज्ञातस्तथापीदानीं जातितः पुन र्न प्रतिज्ञायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অতো হেতোৰিতঃ পৰং কোঽপ্যস্মাভি ৰ্জাতিতো ন প্ৰতিজ্ঞাতৱ্যঃ| যদ্যপি পূৰ্ৱ্ৱং খ্ৰীষ্টো জাতিতোঽস্মাভিঃ প্ৰতিজ্ঞাতস্তথাপীদানীং জাতিতঃ পুন ৰ্ন প্ৰতিজ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অতো হেতোরিতঃ পরং কোঽপ্যস্মাভি র্জাতিতো ন প্রতিজ্ঞাতৱ্যঃ| যদ্যপি পূর্ৱ্ৱং খ্রীষ্টো জাতিতোঽস্মাভিঃ প্রতিজ্ঞাতস্তথাপীদানীং জাতিতঃ পুন র্ন প্রতিজ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အတော ဟေတောရိတး ပရံ ကော'ပျသ္မာဘိ ရ္ဇာတိတော န ပြတိဇ္ဉာတဝျး၊ ယဒျပိ ပူရွွံ ခြီၐ္ဋော ဇာတိတော'သ္မာဘိး ပြတိဇ္ဉာတသ္တထာပီဒါနီံ ဇာတိတး ပုန ရ္န ပြတိဇ္ဉာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 atO hEtOritaH paraM kO'pyasmAbhi rjAtitO na pratijnjAtavyaH|yadyapi pUrvvaM khrISTO jAtitO'smAbhiH pratijnjAtastathApIdAnIM jAtitaH puna rna pratijnjAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 5:16
19 अन्तरसन्दर्भाः  

yaśca sutē sutāyāṁ vā mattōdhikaṁ prīyatē, sēाpi na madarhaḥ|


ahaṁ yadyad ādiśāmi tattadēva yadi yūyam ācarata tarhi yūyamēva mama mitrāṇi|


tadā sa tāmavōcat hē nāri mayā saha tava kiṁ kāryyaṁ? mama samaya idānīṁ nōpatiṣṭhati|


ātmaiva jīvanadāyakaḥ vapu rniṣphalaṁ yuṣmabhyamahaṁ yāni vacāṁsi kathayāmi tānyātmā jīvanañca|


yūyaṁ laukikaṁ vicārayatha nāhaṁ kimapi vicārayāmi|


aparē bahavaḥ śārīrikaślāghāṁ kurvvatē tasmād ahamapi ślāghiṣyē|


khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu prēmnā saphalō viśvāsa ēva guṇayuktaḥ|


kintu śarīrē mama pragalbhatāyāḥ kāraṇaṁ vidyatē, kaścid yadi śarīrēṇa pragalbhatāṁ cikīrṣati tarhi tasmād api mama pragalbhatāyā gurutaraṁ kāraṇaṁ vidyatē|


tēna ca yihūdibhinnajātīyayōśchinnatvagacchinnatvacō rmlēcchaskuthīyayō rdāsamuktayōśca kō'pi viśēṣō nāsti kintu sarvvēṣu sarvvaḥ khrīṣṭa ēvāstē|


kintūrddhvād āgataṁ yat jñānaṁ tat prathamaṁ śuci tataḥ paraṁ śāntaṁ kṣāntam āśusandhēyaṁ dayādisatphalaiḥ paripūrṇam asandigdhaṁ niṣkapaṭañca bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्