Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 ya īśvarō madhyētimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatējasō jñānaprabhāyā udayārtham asmākam antaḥkaraṇēṣu dīpitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 य ईश्वरो मध्येतिमिरं प्रभां दीपनायादिशत् स यीशुख्रीष्टस्यास्य ईश्वरीयतेजसो ज्ञानप्रभाया उदयार्थम् अस्माकम् अन्तःकरणेषु दीपितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 য ঈশ্ৱৰো মধ্যেতিমিৰং প্ৰভাং দীপনাযাদিশৎ স যীশুখ্ৰীষ্টস্যাস্য ঈশ্ৱৰীযতেজসো জ্ঞানপ্ৰভাযা উদযাৰ্থম্ অস্মাকম্ অন্তঃকৰণেষু দীপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 য ঈশ্ৱরো মধ্যেতিমিরং প্রভাং দীপনাযাদিশৎ স যীশুখ্রীষ্টস্যাস্য ঈশ্ৱরীযতেজসো জ্ঞানপ্রভাযা উদযার্থম্ অস্মাকম্ অন্তঃকরণেষু দীপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယ ဤၑွရော မဓျေတိမိရံ ပြဘာံ ဒီပနာယာဒိၑတ် သ ယီၑုခြီၐ္ဋသျာသျ ဤၑွရီယတေဇသော ဇ္ဉာနပြဘာယာ ဥဒယာရ္ထမ် အသ္မာကမ် အန္တးကရဏေၐု ဒီပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 ya IzvarO madhyEtimiraM prabhAM dIpanAyAdizat sa yIzukhrISTasyAsya IzvarIyatEjasO jnjAnaprabhAyA udayArtham asmAkam antaHkaraNESu dIpitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:6
35 अन्तरसन्दर्भाः  

pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kōpi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kōpi pitaraṁ na jānāti|


sa vādō manuṣyarūpēṇāvatīryya satyatānugrahābhyāṁ paripūrṇaḥ san sārdham asmābhi rnyavasat tataḥ pituradvitīyaputrasya yōgyō yō mahimā taṁ mahimānaṁ tasyāpaśyāma|


tadā yīśuravādīt, yadi viśvasiṣi tarhīśvarasya mahimaprakāśaṁ drakṣyasi kathāmimāṁ kiṁ tubhyaṁ nākathayaṁ?


yiśayiyō yadā yīśō rmahimānaṁ vilōkya tasmin kathāmakathayat tadā bhaviṣyadvākyam īdr̥śaṁ prakāśayat|


yathā tē mayi viśvasya pavitrīkr̥tānāṁ madhyē bhāgaṁ prāpnuvanti tadabhiprāyēṇa tēṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ tēṣāṁ samīpaṁ tvāṁ prēṣyāmi|


ēkasmai tēnātmanā jñānavākyaṁ dīyatē, anyasmai tēnaivātmanādiṣṭaṁ vidyāvākyam,


yasya yō dōṣō yuṣmābhiḥ kṣamyatē tasya sa dōṣō mayāpi kṣamyatē yaśca dōṣō mayā kṣamyatē sa yuṣmākaṁ kr̥tē khrīṣṭasya sākṣāt kṣamyatē|


vayañca sarvvē'nācchāditēnāsyēna prabhōstējasaḥ pratibimbaṁ gr̥hlanta ātmasvarūpēṇa prabhunā rūpāntarīkr̥tā varddhamānatējōyuktāṁ tāmēva pratimūrttiṁ prāpnumaḥ|


yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tējasaḥ susaṁvādasya prabhā yat tān na dīpayēt tadartham iha lōkasya dēvō'viśvāsināṁ jñānanayanam andhīkr̥tavān ētasyōdāharaṇaṁ tē bhavanti|


asmākaṁ prabhō ryīśukhrīṣṭasya tātō yaḥ prabhāvākara īśvaraḥ sa svakīyatattvajñānāya yuṣmabhyaṁ jñānajanakam prakāśitavākyabōdhakañcātmānaṁ dēyāt|


yuṣmākaṁ jñānacakṣūṁṣi ca dīptiyuktāni kr̥tvā tasyāhvānaṁ kīdr̥śyā pratyāśayā sambalitaṁ pavitralōkānāṁ madhyē tēna dattō'dhikāraḥ kīdr̥śaḥ prabhāvanidhi rviśvāsiṣu cāsmāsu prakāśamānasya


pūrvvaṁ yūyam andhakārasvarūpā ādhvaṁ kintvidānīṁ prabhunā dīptisvarūpā bhavatha tasmād dīptēḥ santānā iva samācarata|


sa īśvararūpī san svakīyām īśvaratulyatāṁ ślāghāspadaṁ nāmanyata,


sa cādr̥śyasyēśvarasya pratimūrtiḥ kr̥tsnāyāḥ sr̥ṣṭērādikarttā ca|


ya īśvaraḥ svīyarājyāya vibhavāya ca yuṣmān āhūtavān tadupayuktācaraṇāya yuṣmān pravarttitavantaścēti yūyaṁ jānītha|


sa putrastasya prabhāvasya pratibimbastasya tattvasya mūrttiścāsti svīyaśaktivākyēna sarvvaṁ dhattē ca svaprāṇairasmākaṁ pāpamārjjanaṁ kr̥tvā ūrddhvasthānē mahāmahimnō dakṣiṇapārśvē samupaviṣṭavān|


ya ēkakr̥tvō dīptimayā bhūtvā svargīyavararasam āsvaditavantaḥ pavitrasyātmanō'ṁśinō jātā


tatastai rviṣayaistē yanna svān kintvasmān upakurvvantyētat tēṣāṁ nikaṭē prākāśyata| yāṁśca tān viṣayān divyadūtā apyavanataśirasō nirīkṣitum abhilaṣanti tē viṣayāḥ sāmprataṁ svargāt prēṣitasya pavitrasyātmanaḥ sahāyyād yuṣmatsamīpē susaṁvādapracārayitr̥bhiḥ prākāśyanta|


kintu yūyaṁ yēnāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucitō vaṁśō rājakīyō yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|


aparam asmatsamīpē dr̥ḍhataraṁ bhaviṣyadvākyaṁ vidyatē yūyañca yadi dinārambhaṁ yuṣmanmanaḥsu prabhātīyanakṣatrasyōdayañca yāvat timiramayē sthānē jvalantaṁ pradīpamiva tad vākyaṁ sammanyadhvē tarhi bhadraṁ kariṣyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्