Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśanēnēśvarasya sākṣāt sarvvamānavānāṁ saṁvēdagōcarē svān praśaṁsanīyān darśayāmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 किन्तु त्रपायुक्तानि प्रच्छन्नकर्म्माणि विहाय कुटिलताचरणमकुर्व्वन्त ईश्वरीयवाक्यं मिथ्यावाक्यैरमिश्रयन्तः सत्यधर्म्मस्य प्रकाशनेनेश्वरस्य साक्षात् सर्व्वमानवानां संवेदगोचरे स्वान् प्रशंसनीयान् दर्शयामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 কিন্তু ত্ৰপাযুক্তানি প্ৰচ্ছন্নকৰ্ম্মাণি ৱিহায কুটিলতাচৰণমকুৰ্ৱ্ৱন্ত ঈশ্ৱৰীযৱাক্যং মিথ্যাৱাক্যৈৰমিশ্ৰযন্তঃ সত্যধৰ্ম্মস্য প্ৰকাশনেনেশ্ৱৰস্য সাক্ষাৎ সৰ্ৱ্ৱমানৱানাং সংৱেদগোচৰে স্ৱান্ প্ৰশংসনীযান্ দৰ্শযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 কিন্তু ত্রপাযুক্তানি প্রচ্ছন্নকর্ম্মাণি ৱিহায কুটিলতাচরণমকুর্ৱ্ৱন্ত ঈশ্ৱরীযৱাক্যং মিথ্যাৱাক্যৈরমিশ্রযন্তঃ সত্যধর্ম্মস্য প্রকাশনেনেশ্ৱরস্য সাক্ষাৎ সর্ৱ্ৱমানৱানাং সংৱেদগোচরে স্ৱান্ প্রশংসনীযান্ দর্শযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ကိန္တု တြပါယုက္တာနိ ပြစ္ဆန္နကရ္မ္မာဏိ ဝိဟာယ ကုဋိလတာစရဏမကုရွွန္တ ဤၑွရီယဝါကျံ မိထျာဝါကျဲရမိၑြယန္တး သတျဓရ္မ္မသျ ပြကာၑနေနေၑွရသျ သာက္ၐာတ် သရွွမာနဝါနာံ သံဝေဒဂေါစရေ သွာန် ပြၑံသနီယာန် ဒရ္ၑယာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 kintu trapAyuktAni pracchannakarmmANi vihAya kuTilatAcaraNamakurvvanta IzvarIyavAkyaM mithyAvAkyairamizrayantaH satyadharmmasya prakAzanEnEzvarasya sAkSAt sarvvamAnavAnAM saMvEdagOcarE svAn prazaMsanIyAn darzayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:2
16 अन्तरसन्दर्भाः  

yataḥ khrīṣṭasya susaṁvādō mama lajjāspadaṁ nahi sa īśvarasya śaktisvarūpaḥ san ā yihūdīyēbhyō 'nyajātīyān yāvat sarvvajātīyānāṁ madhyē yaḥ kaścid tatra viśvasiti tasyaiva trāṇaṁ janayati|


tarhi yāni karmmāṇi yūyam idānīṁ lajjājanakāni budhyadhvē pūrvvaṁ tai ryuṣmākaṁ kō lābha āsīt? tēṣāṁ karmmaṇāṁ phalaṁ maraṇamēva|


ata upayuktasamayāt pūrvvam arthataḥ prabhōrāgamanāt pūrvvaṁ yuṣmābhi rvicārō na kriyatāṁ| prabhurāgatya timirēṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ēkaikasya praśaṁsā bhaviṣyati|


aparañca saṁsāramadhyē viśēṣatō yuṣmanmadhyē vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugrahēṇākuṭilatām īśvarīyasāralyañcācaritavantō'trāsmākaṁ manō yat pramāṇaṁ dadāti tēna vayaṁ ślāghāmahē|


kintu sarpēṇa svakhalatayā yadvad havā vañcayāñcakē tadvat khrīṣṭaṁ prati satītvād yuṣmākaṁ bhraṁśaḥ sambhaviṣyatīti bibhēmi|


mama vākpaṭutāyā nyūnatvē satyapi jñānasya nyūnatvaṁ nāsti kintu sarvvaviṣayē vayaṁ yuṣmadgōcarē prakāśāmahē|


anyē bahavō lōkā yadvad īśvarasya vākyaṁ mr̥ṣāśikṣayā miśrayanti vayaṁ tadvat tanna miśrayantaḥ saralabhāvēnēśvarasya sākṣād īśvarasyādēśāt khrīṣṭēna kathāṁ bhāṣāmahē|


ataēva prabhō rbhayānakatvaṁ vijñāya vayaṁ manujān anunayāmaḥ kiñcēśvarasya gōcarē saprakāśā bhavāmaḥ, yuṣmākaṁ saṁvēdagōcarē'pi saprakāśā bhavāma ityāśaṁsāmahē|


mānāpamānayōrakhyātisukhyātyō rbhāgitvam ētaiḥ sarvvairīśvarasya praśaṁsyān paricārakān svān prakāśayāmaḥ|


pūrvvaṁ tasya samīpē'haṁ yuṣmābhiryad aślāghē tēna nālajjē kintu vayaṁ yadvad yuṣmān prati satyabhāvēna sakalam abhāṣāmahi tadvat tītasya samīpē'smākaṁ ślāghanamapi satyaṁ jātaṁ|


ataēva mānuṣāṇāṁ cāturītō bhramakadhūrttatāyāśchalācca jātēna sarvvēṇa śikṣāvāyunā vayaṁ yad bālakā iva dōlāyamānā na bhrāmyāma ityasmābhi ryatitavyaṁ,


yatastē lōkā rahami yad yad ācaranti taduccāraṇam api lajjājanakaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्