Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 yīśō rjīvanaṁ yad asmākaṁ marttyadēhē prakāśēta tadarthaṁ jīvantō vayaṁ yīśōḥ kr̥tē nityaṁ mr̥tyau samarpyāmahē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यीशो र्जीवनं यद् अस्माकं मर्त्त्यदेहे प्रकाशेत तदर्थं जीवन्तो वयं यीशोः कृते नित्यं मृत्यौ समर्प्यामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যীশো ৰ্জীৱনং যদ্ অস্মাকং মৰ্ত্ত্যদেহে প্ৰকাশেত তদৰ্থং জীৱন্তো ৱযং যীশোঃ কৃতে নিত্যং মৃত্যৌ সমৰ্প্যামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যীশো র্জীৱনং যদ্ অস্মাকং মর্ত্ত্যদেহে প্রকাশেত তদর্থং জীৱন্তো ৱযং যীশোঃ কৃতে নিত্যং মৃত্যৌ সমর্প্যামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယီၑော ရ္ဇီဝနံ ယဒ် အသ္မာကံ မရ္တ္တျဒေဟေ ပြကာၑေတ တဒရ္ထံ ဇီဝန္တော ဝယံ ယီၑေား ကၖတေ နိတျံ မၖတျော် သမရ္ပျာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yIzO rjIvanaM yad asmAkaM marttyadEhE prakAzEta tadarthaM jIvantO vayaM yIzOH kRtE nityaM mRtyau samarpyAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:11
11 अन्तरसन्दर्भाः  

mr̥tagaṇād yīśu ryēnōtthāpitastasyātmā yadi yuṣmanmadhyē vasati tarhi mr̥tagaṇāt khrīṣṭasya sa utthāpayitā yuṣmanmadhyavāsinā svakīyātmanā yuṣmākaṁ mr̥tadēhānapi puna rjīvayiṣyati|


kintu likhitam āstē, yathā, vayaṁ tava nimittaṁ smō mr̥tyuvaktrē'khilaṁ dinaṁ| balirdēyō yathā mēṣō vayaṁ gaṇyāmahē tathā|


asmatprabhunā yīśukhrīṣṭēna yuṣmattō mama yā ślāghāstē tasyāḥ śapathaṁ kr̥tvā kathayāmi dinē dinē'haṁ mr̥tyuṁ gacchāmi|


mr̥ṇmayasya rūpaṁ yadvad asmābhi rdhāritaṁ tadvat svargīyasya rūpamapi dhārayiṣyatē|


asmākaṁ śarīrē khrīṣṭasya jīvanaṁ yat prakāśēta tadarthaṁ tasmin śarīrē yīśō rmaraṇamapi dhārayāmaḥ|


ētasmin dūṣyē tiṣṭhanatō vayaṁ kliśyamānā niḥśvasāmaḥ, yatō vayaṁ vāsaṁ tyaktum icchāmastannahi kintu taṁ dvitīyaṁ vāsaṁ paridhātum icchāmaḥ, yatastathā kr̥tē jīvanēna martyaṁ grasiṣyatē|


bhramakasamā vayaṁ satyavādinō bhavāmaḥ, aparicitasamā vayaṁ suparicitā bhavāmaḥ, mr̥takalpā vayaṁ jīvāmaḥ, daṇḍyamānā vayaṁ na hanyāmahē,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्