Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 3:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 yūyamēvāsmākaṁ praśaṁsāpatraṁ taccāsmākam antaḥkaraṇēṣu likhitaṁ sarvvamānavaiśca jñēyaṁ paṭhanīyañca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यूयमेवास्माकं प्रशंसापत्रं तच्चास्माकम् अन्तःकरणेषु लिखितं सर्व्वमानवैश्च ज्ञेयं पठनीयञ्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যূযমেৱাস্মাকং প্ৰশংসাপত্ৰং তচ্চাস্মাকম্ অন্তঃকৰণেষু লিখিতং সৰ্ৱ্ৱমানৱৈশ্চ জ্ঞেযং পঠনীযঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যূযমেৱাস্মাকং প্রশংসাপত্রং তচ্চাস্মাকম্ অন্তঃকরণেষু লিখিতং সর্ৱ্ৱমানৱৈশ্চ জ্ঞেযং পঠনীযঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယူယမေဝါသ္မာကံ ပြၑံသာပတြံ တစ္စာသ္မာကမ် အန္တးကရဏေၐု လိခိတံ သရွွမာနဝဲၑ္စ ဇ္ဉေယံ ပဌနီယဉ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yUyamEvAsmAkaM prazaMsApatraM taccAsmAkam antaHkaraNESu likhitaM sarvvamAnavaizca jnjEyaM paThanIyanjca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 3:2
9 अन्तरसन्दर्भाः  

prathamataḥ sarvvasmin jagati yuṣmākaṁ viśvāsasya prakāśitatvād ahaṁ yuṣmākaṁ sarvvēṣāṁ nimittaṁ yīśukhrīṣṭasya nāma gr̥hlan īśvarasya dhanyavādaṁ karōmi|


īśvarasya prasādāt mayā yat padaṁ labdhaṁ tasmāt jñāninā gr̥hakāriṇēva mayā bhittimūlaṁ sthāpitaṁ tadupari cānyēna nicīyatē| kintu yēna yannicīyatē tat tēna vivicyatāṁ|


ētasya kāraṇaṁ kiṁ? yuṣmāsu mama prēma nāstyētat kiṁ tatkāraṇaṁ? tad īśvarō vētti|


aparañca yuṣmāsu bahu prīyamāṇō'pyahaṁ yadi yuṣmattō'lpaṁ prama labhē tathāpi yuṣmākaṁ prāṇarakṣārthaṁ sānandaṁ bahu vyayaṁ sarvvavyayañca kariṣyāmi|


vayaṁ kim ātmapraśaṁsanaṁ punarārabhāmahē? yuṣmān prati yuṣmattō vā parēṣāṁ kēṣāñcid ivāsmākamapi kiṁ praśaṁsāpatrēṣu prayōjanam āstē?


yuṣmān dōṣiṇaḥ karttamahaṁ vākyamētad vadāmīti nahi yuṣmābhiḥ saha jīvanāya maraṇāya vā vayaṁ yuṣmān svāntaḥkaraṇai rdhārayāma iti pūrvvaṁ mayōktaṁ|


yuṣmān sarvvān adhi mama tādr̥śō bhāvō yathārthō yatō'haṁ kārāvasthāyāṁ pratyuttarakaraṇē susaṁvādasya prāmāṇyakaraṇē ca yuṣmān sarvvān mayā sārddham ēkānugrahasya bhāginō matvā svahr̥dayē dhārayāmi|


yatō yuṣmattaḥ pratināditayā prabhō rvāṇyā mākidaniyākhāyādēśau vyāptau kēvalamētannahi kintvīśvarē yuṣmākaṁ yō viśvāsastasya vārttā sarvvatrāśrāvi, tasmāt tatra vākyakathanam asmākaṁ niṣprayōjanaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्