Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 3:18 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

18 vayañca sarvvē'nācchāditēnāsyēna prabhōstējasaḥ pratibimbaṁ gr̥hlanta ātmasvarūpēṇa prabhunā rūpāntarīkr̥tā varddhamānatējōyuktāṁ tāmēva pratimūrttiṁ prāpnumaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 वयञ्च सर्व्वेऽनाच्छादितेनास्येन प्रभोस्तेजसः प्रतिबिम्बं गृह्लन्त आत्मस्वरूपेण प्रभुना रूपान्तरीकृता वर्द्धमानतेजोयुक्तां तामेव प्रतिमूर्त्तिं प्राप्नुमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ৱযঞ্চ সৰ্ৱ্ৱেঽনাচ্ছাদিতেনাস্যেন প্ৰভোস্তেজসঃ প্ৰতিবিম্বং গৃহ্লন্ত আত্মস্ৱৰূপেণ প্ৰভুনা ৰূপান্তৰীকৃতা ৱৰ্দ্ধমানতেজোযুক্তাং তামেৱ প্ৰতিমূৰ্ত্তিং প্ৰাপ্নুমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ৱযঞ্চ সর্ৱ্ৱেঽনাচ্ছাদিতেনাস্যেন প্রভোস্তেজসঃ প্রতিবিম্বং গৃহ্লন্ত আত্মস্ৱরূপেণ প্রভুনা রূপান্তরীকৃতা ৱর্দ্ধমানতেজোযুক্তাং তামেৱ প্রতিমূর্ত্তিং প্রাপ্নুমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဝယဉ္စ သရွွေ'နာစ္ဆာဒိတေနာသျေန ပြဘောသ္တေဇသး ပြတိဗိမ္ဗံ ဂၖဟ္လန္တ အာတ္မသွရူပေဏ ပြဘုနာ ရူပါန္တရီကၖတာ ဝရ္ဒ္ဓမာနတေဇောယုက္တာံ တာမေဝ ပြတိမူရ္တ္တိံ ပြာပ္နုမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 vayanjca sarvvE'nAcchAditEnAsyEna prabhOstEjasaH pratibimbaM gRhlanta AtmasvarUpENa prabhunA rUpAntarIkRtA varddhamAnatEjOyuktAM tAmEva pratimUrttiM prApnumaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 3:18
24 अन्तरसन्दर्भाः  

sa vādō manuṣyarūpēṇāvatīryya satyatānugrahābhyāṁ paripūrṇaḥ san sārdham asmābhi rnyavasat tataḥ pituradvitīyaputrasya yōgyō yō mahimā taṁ mahimānaṁ tasyāpaśyāma|


yiśayiyō yadā yīśō rmahimānaṁ vilōkya tasmin kathāmakathayat tadā bhaviṣyadvākyam īdr̥śaṁ prakāśayat|


yathāvayōrēkatvaṁ tathā tēṣāmapyēkatvaṁ bhavatu tēṣvahaṁ mayi ca tvam itthaṁ tēṣāṁ sampūrṇamēkatvaṁ bhavatu, tvaṁ prēritavān tvaṁ mayi yathā prīyasē ca tathā tēṣvapi prītavān ētadyathā jagatō lōkā jānanti


hē pita rjagatō nirmmāṇāt pūrvvaṁ mayi snēhaṁ kr̥tvā yaṁ mahimānaṁ dattavān mama taṁ mahimānaṁ yathā tē paśyanti tadarthaṁ yāllōkān mahyaṁ dattavān ahaṁ yatra tiṣṭhāmi tēpi yathā tatra tiṣṭhanti mamaiṣā vāñchā|


aparaṁ yūyaṁ sāṁsārikā iva mācarata, kintu svaṁ svaṁ svabhāvaṁ parāvartya nūtanācāriṇō bhavata, tata īśvarasya nidēśaḥ kīdr̥g uttamō grahaṇīyaḥ sampūrṇaścēti yuṣmābhiranubhāviṣyatē|


yūyaṁ prabhuyīśukhrīṣṭarūpaṁ paricchadaṁ paridhaddhvaṁ sukhābhilāṣapūraṇāya śārīrikācaraṇaṁ mācarata|


yata īśvarō bahubhrātr̥ṇāṁ madhyē svaputraṁ jyēṣṭhaṁ karttum icchan yān pūrvvaṁ lakṣyīkr̥tavān tān tasya pratimūrtyāḥ sādr̥śyaprāptyarthaṁ nyayuṁkta|


tataḥ śārīrikaṁ nācaritvāsmābhirātmikam ācaradbhirvyavasthāgranthē nirddiṣṭāni puṇyakarmmāṇi sarvvāṇi sādhyantē|


yataḥ śārīrikabhāva īśvarasya viruddhaḥ śatrutābhāva ēva sa īśvarasya vyavasthāyā adhīnō na bhavati bhavituñca na śaknōti|


idānīm abhramadhyēnāspaṣṭaṁ darśanam asmābhi rlabhyatē kintu tadā sākṣāt darśanaṁ lapsyatē| adhunā mama jñānam alpiṣṭhaṁ kintu tadāhaṁ yathāvagamyastathaivāvagatō bhaviṣyāmi|


mr̥ṇmayasya rūpaṁ yadvad asmābhi rdhāritaṁ tadvat svargīyasya rūpamapi dhārayiṣyatē|


yaḥ prabhuḥ sa ēva sa ātmā yatra ca prabhōrātmā tatraiva muktiḥ|


yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tējasaḥ susaṁvādasya prabhā yat tān na dīpayēt tadartham iha lōkasya dēvō'viśvāsināṁ jñānanayanam andhīkr̥tavān ētasyōdāharaṇaṁ tē bhavanti|


ya īśvarō madhyētimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatējasō jñānaprabhāyā udayārtham asmākam antaḥkaraṇēṣu dīpitavān|


kēnacit khrīṣṭa āśritē nūtanā sr̥ṣṭi rbhavati purātanāni lupyantē paśya nikhilāni navīnāni bhavanti|


khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu navīnā sr̥ṣṭirēva guṇayuktā|


svasraṣṭuḥ pratimūrtyā tattvajñānāya nūtanīkr̥taṁ navīnapuruṣaṁ parihitavantaśca|


tathā saccidānandēśvarasya yō vibhavayuktaḥ susaṁvādō mayi samarpitastadanuyāyihitōpadēśasya viparītaṁ yat kiñcid bhavati tadviruddhā sā vyavasthēti tadgrāhiṇā jñātavyaṁ|


vayam ātmakr̥tēbhyō dharmmakarmmabhyastannahi kintu tasya kr̥pātaḥ punarjanmarūpēṇa prakṣālanēna pravitrasyātmanō nūtanīkaraṇēna ca tasmāt paritrāṇāṁ prāptāḥ


yatō yaḥ kaścid vākyasya karmmakārī na bhūtvā kēvalaṁ tasya śrōtā bhavati sa darpaṇē svīyaśārīrikavadanaṁ nirīkṣamāṇasya manujasya sadr̥śaḥ|


hē priyatamāḥ, idānīṁ vayam īśvarasya santānā āsmahē paścāt kiṁ bhaviṣyāmastad adyāpyaprakāśitaṁ kintu prakāśaṁ gatē vayaṁ tasya sadr̥śā bhaviṣyāmi iti jānīmaḥ, yataḥ sa yādr̥śō 'sti tādr̥śō 'smābhirdarśiṣyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्