Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 3:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 īdr̥śīṁ pratyāśāṁ labdhvā vayaṁ mahatīṁ pragalbhatāṁ prakāśayāmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ईदृशीं प्रत्याशां लब्ध्वा वयं महतीं प्रगल्भतां प्रकाशयामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ঈদৃশীং প্ৰত্যাশাং লব্ধ্ৱা ৱযং মহতীং প্ৰগল্ভতাং প্ৰকাশযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ঈদৃশীং প্রত্যাশাং লব্ধ্ৱা ৱযং মহতীং প্রগল্ভতাং প্রকাশযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဤဒၖၑီံ ပြတျာၑာံ လဗ္ဓွာ ဝယံ မဟတီံ ပြဂလ္ဘတာံ ပြကာၑယာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 IdRzIM pratyAzAM labdhvA vayaM mahatIM pragalbhatAM prakAzayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 3:12
21 अन्तरसन्दर्भाः  

ētasmin samayē yihūdīyāstaṁ vēṣṭayitvā vyāharan kati kālān asmākaṁ vicikitsāṁ sthāpayiṣyāmi? yadyabhiṣiktō bhavati tarhi tat spaṣṭaṁ vada|


upamākathābhiḥ sarvvāṇyētāni yuṣmān jñāpitavān kintu yasmin samayē upamayā nōktvā pituḥ kathāṁ spaṣṭaṁ jñāpayiṣyāmi samaya ētādr̥śa āgacchati|


tadā śiṣyā avadan, hē prabhō bhavān upamayā nōktvādhunā spaṣṭaṁ vadati|


ataḥ svānugrahakathāyāḥ pramāṇaṁ datvā tayō rhastai rbahulakṣaṇam adbhutakarmma ca prākāśayad yaḥ prabhustasya kathā akṣōbhēna pracāryya tau tatra bahudināni samavātiṣṭhētāṁ|


tadā pitarayōhanōrētādr̥śīm akṣēbhatāṁ dr̥ṣṭvā tāvavidvāṁsau nīcalōkāviti buddhvā āścaryyam amanyanta tau ca yīśōḥ saṅginau jātāviti jñātum aśaknuvan|


ētasmād barṇabbāstaṁ gr̥hītvā prēritānāṁ samīpamānīya mārgamadhyē prabhuḥ kathaṁ tasmai darśanaṁ dattavān yāḥ kathāśca kathitavān sa ca yathākṣōbhaḥ san dammēṣaknagarē yīśō rnāma prācārayat ētān sarvvavr̥ttāntān tān jñāpitavān|


tasmād anyadēśīyalōkaiḥ sārddhaṁ vivādasyōpasthitatvāt tē taṁ hantum acēṣṭanta|


tathāpi samitau parōpadēśārthaṁ mayā kathitāni pañca vākyāni varaṁ na ca lakṣaṁ parabhāṣīyāni vākyāni|


yuṣmatpratyakṣē namraḥ kintu parōkṣē pragalbhaḥ paulō'haṁ khrīṣṭasya kṣāntyā vinītyā ca yuṣmān prārthayē|


yasmād yat lōpanīyaṁ tad yadi tējōyuktaṁ bhavēt tarhi yat cirasthāyi tad bahutaratējōyuktamēva bhaviṣyati|


viśvāsakāraṇādēva samabhāṣi mayā vacaḥ| iti yathā śāstrē likhitaṁ tathaivāsmābhirapi viśvāsajanakam ātmānaṁ prāpya viśvāsaḥ kriyatē tasmācca vacāṁsi bhāṣyantē|


yuṣmān prati mama mahētsāhō jāyatē yuṣmān adhyahaṁ bahu ślāghē ca tēna sarvvaklēśasamayē'haṁ sāntvanayā pūrṇō harṣēṇa praphullitaśca bhavāmi|


prabhusambandhīyā anēkē bhrātaraśca mama bandhanād āśvāsaṁ prāpya varddhamānēnōtsāhēna niḥkṣōbhaṁ kathāṁ pracārayanti|


tatra ca mamākāṅkṣā pratyāśā ca siddhiṁ gamiṣyati phalatō'haṁ kēnāpi prakārēṇa na lajjiṣyē kintu gatē sarvvasmin kālē yadvat tadvad idānīmapi sampūrṇōtsāhadvārā mama śarīrēṇa khrīṣṭasya mahimā jīvanē maraṇē vā prakāśiṣyatē|


phalataḥ khrīṣṭasya yannigūḍhavākyakāraṇād ahaṁ baddhō'bhavaṁ tatprakāśāyēśvarō yat madarthaṁ vāgdvāraṁ kuryyāt, ahañca yathōcitaṁ tat prakāśayituṁ śaknuyām ētat prārthayadhvaṁ|


aparaṁ yuṣmābhi ryathāśrāvi tathā pūrvvaṁ philipīnagarē kliṣṭā ninditāśca santō'pi vayam īśvarād utsāhaṁ labdhvā bahuyatnēna yuṣmān īśvarasya susaṁvādam abōdhayāma|


yataḥ sā paricaryyā yai rbhadrarūpēṇa sādhyatē tē śrēṣṭhapadaṁ prāpnuvanti khrīṣṭē yīśau viśvāsēna mahōtsukā bhavanti ca|


tvayā yat karttavyaṁ tat tvām ājñāpayituṁ yadyapyahaṁ khrīṣṭēnātīvōtsukō bhavēyaṁ tathāpi vr̥ddha


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्