Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 13:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 kintu vayaṁ niṣpramāṇā na bhavāma iti yuṣmābhi rbhōtsyatē tatra mama pratyāśā jāyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्तु वयं निष्प्रमाणा न भवाम इति युष्माभि र्भोत्स्यते तत्र मम प्रत्याशा जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্তু ৱযং নিষ্প্ৰমাণা ন ভৱাম ইতি যুষ্মাভি ৰ্ভোৎস্যতে তত্ৰ মম প্ৰত্যাশা জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্তু ৱযং নিষ্প্রমাণা ন ভৱাম ইতি যুষ্মাভি র্ভোৎস্যতে তত্র মম প্রত্যাশা জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တု ဝယံ နိၐ္ပြမာဏာ န ဘဝါမ ဣတိ ယုၐ္မာဘိ ရ္ဘောတ္သျတေ တတြ မမ ပြတျာၑာ ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintu vayaM niSpramANA na bhavAma iti yuSmAbhi rbhOtsyatE tatra mama pratyAzA jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 13:6
6 अन्तरसन्दर्भाः  

tē svēṣāṁ manaḥsvīśvarāya sthānaṁ dātum anicchukāstatō hētōrīśvarastān prati duṣṭamanaskatvam avihitakriyatvañca dattavān|


ahaṁ yadāgamiṣyāmi, tadā yuṣmān yādr̥śān draṣṭuṁ nēcchāmi tādr̥śān drakṣyāmi, yūyamapi māṁ yādr̥śaṁ draṣṭuṁ nēcchatha tādr̥śaṁ drakṣyatha, yuṣmanmadhyē vivāda īrṣyā krōdhō vipakṣatā parāpavādaḥ karṇējapanaṁ darpaḥ kalahaścaitē bhaviṣyanti;


atō hētōḥ prabhu ryuṣmākaṁ vināśāya nahi kintu niṣṭhāyai yat sāmarthyam asmabhyaṁ dattavān tēna yad upasthitikālē kāṭhinyaṁ mayācaritavyaṁ na bhavēt tadartham anupasthitēna mayā sarvvāṇyētāni likhyantē|


atō yūyaṁ viśvāsayuktā ādhvē na vēti jñātumātmaparīkṣāṁ kurudhvaṁ svānēvānusandhatta| yīśuḥ khrīṣṭō yuṣmanmadhyē vidyatē svānadhi tat kiṁ na pratijānītha? tasmin avidyamānē yūyaṁ niṣpramāṇā bhavatha|


yūyaṁ kimapi kutsitaṁ karmma yanna kurutha tadaham īśvaramuddiśya prārthayē| vayaṁ yat prāmāṇikā iva prakāśāmahē tadarthaṁ tat prārthayāmaha iti nahi, kintu yūyaṁ yat sadācāraṁ kurutha vayañca niṣpramāṇā iva bhavāmastadarthaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्