Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 yadyaham ātmaślāghāṁ karttum icchēyaṁ tathāpi nirbbōdha iva na bhaviṣyāmi yataḥ satyamēva kathayiṣyāmi, kintu lōkā māṁ yādr̥śaṁ paśyanti mama vākyaṁ śrutvā vā yādr̥śaṁ māṁ manyatē tasmāt śrēṣṭhaṁ māṁ yanna gaṇayanti tadarthamahaṁ tatō viraṁsyāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 यद्यहम् आत्मश्लाघां कर्त्तुम् इच्छेयं तथापि निर्ब्बोध इव न भविष्यामि यतः सत्यमेव कथयिष्यामि, किन्तु लोका मां यादृशं पश्यन्ति मम वाक्यं श्रुत्वा वा यादृशं मां मन्यते तस्मात् श्रेष्ठं मां यन्न गणयन्ति तदर्थमहं ततो विरंस्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যদ্যহম্ আত্মশ্লাঘাং কৰ্ত্তুম্ ইচ্ছেযং তথাপি নিৰ্ব্বোধ ইৱ ন ভৱিষ্যামি যতঃ সত্যমেৱ কথযিষ্যামি, কিন্তু লোকা মাং যাদৃশং পশ্যন্তি মম ৱাক্যং শ্ৰুৎৱা ৱা যাদৃশং মাং মন্যতে তস্মাৎ শ্ৰেষ্ঠং মাং যন্ন গণযন্তি তদৰ্থমহং ততো ৱিৰংস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যদ্যহম্ আত্মশ্লাঘাং কর্ত্তুম্ ইচ্ছেযং তথাপি নির্ব্বোধ ইৱ ন ভৱিষ্যামি যতঃ সত্যমেৱ কথযিষ্যামি, কিন্তু লোকা মাং যাদৃশং পশ্যন্তি মম ৱাক্যং শ্রুৎৱা ৱা যাদৃশং মাং মন্যতে তস্মাৎ শ্রেষ্ঠং মাং যন্ন গণযন্তি তদর্থমহং ততো ৱিরংস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယဒျဟမ် အာတ္မၑ္လာဃာံ ကရ္တ္တုမ် ဣစ္ဆေယံ တထာပိ နိရ္ဗ္ဗောဓ ဣဝ န ဘဝိၐျာမိ ယတး သတျမေဝ ကထယိၐျာမိ, ကိန္တု လောကာ မာံ ယာဒၖၑံ ပၑျန္တိ မမ ဝါကျံ ၑြုတွာ ဝါ ယာဒၖၑံ မာံ မနျတေ တသ္မာတ် ၑြေၐ္ဌံ မာံ ယန္န ဂဏယန္တိ တဒရ္ထမဟံ တတော ဝိရံသျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yadyaham AtmazlAghAM karttum icchEyaM tathApi nirbbOdha iva na bhaviSyAmi yataH satyamEva kathayiSyAmi, kintu lOkA mAM yAdRzaM pazyanti mama vAkyaM zrutvA vA yAdRzaM mAM manyatE tasmAt zrESThaM mAM yanna gaNayanti tadarthamahaM tatO viraMsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:6
12 अन्तरसन्दर्भाः  

ahaṁ kāñcid kalpitāṁ kathāṁ na kathayāmi, khrīṣṭasya sākṣāt satyamēva bravīmi pavitrasyātmanaḥ sākṣān madīyaṁ mana ētat sākṣyaṁ dadāti|


paulaḥ kaḥ? āpallō rvā kaḥ? tau paricārakamātrau tayōrēkaikasmai ca prabhu ryādr̥k phalamadadāt tadvat tayōrdvārā yūyaṁ viśvāsinō jātāḥ|


yuṣmān prati mayā kathitāni vākyānyagrē svīkr̥tāni śēṣē'svīkr̥tāni nābhavan ētēnēśvarasya viśvastatā prakāśatē|


ahaṁ puna rvadāmi kō'pi māṁ nirbbōdhaṁ na manyatāṁ kiñca yadyapi nirbbōdhō bhavēyaṁ tathāpi yūyaṁ nirbbōdhamiva māmanugr̥hya kṣaṇaikaṁ yāvat mamātmaślāghām anujānīta|


mayā mr̥ṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyō'smākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō jānāti|


ētēnātmaślāghanēnāhaṁ nirbbōdha ivābhavaṁ kintu yūyaṁ tasya kāraṇaṁ yatō mama praśaṁsā yuṣmābhirēva karttavyāsīt| yadyapyam agaṇyō bhavēyaṁ tathāpi mukhyatamēbhyaḥ prēritēbhyaḥ kēnāpi prakārēṇa nāhaṁ nyūnō'smi|


aparam utkr̥ṣṭadarśanaprāptitō yadaham ātmābhimānī na bhavāmi tadarthaṁ śarīravēdhakam ēkaṁ śūlaṁ mahyam adāyi tat madīyātmābhimānanivāraṇārthaṁ mama tāḍayitā śayatānō dūtaḥ|


yadi vayaṁ hatajñānā bhavāmastarhi tad īśvarārthakaṁ yadi ca sajñānā bhavāmastarhi tad yuṣmadarthakaṁ|


pūrvvaṁ tasya samīpē'haṁ yuṣmābhiryad aślāghē tēna nālajjē kintu vayaṁ yadvad yuṣmān prati satyabhāvēna sakalam abhāṣāmahi tadvat tītasya samīpē'smākaṁ ślāghanamapi satyaṁ jātaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्