Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 paśyata tr̥tīyavāraṁ yuुṣmatsamīpaṁ gantumudyatō'smi tatrāpyahaṁ yuṣmān bhārākrāntān na kariṣyāmi| yuṣmākaṁ sampattimahaṁ na mr̥gayē kintu yuṣmānēva, yataḥ pitrōḥ kr̥tē santānānāṁ dhanasañcayō'nupayuktaḥ kintu santānānāṁ kr̥tē pitrō rdhanasañcaya upayuktaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 पश्यत तृतीयवारं युुष्मत्समीपं गन्तुमुद्यतोऽस्मि तत्राप्यहं युष्मान् भाराक्रान्तान् न करिष्यामि। युष्माकं सम्पत्तिमहं न मृगये किन्तु युष्मानेव, यतः पित्रोः कृते सन्तानानां धनसञ्चयोऽनुपयुक्तः किन्तु सन्तानानां कृते पित्रो र्धनसञ्चय उपयुक्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 পশ্যত তৃতীযৱাৰং যুुষ্মৎসমীপং গন্তুমুদ্যতোঽস্মি তত্ৰাপ্যহং যুষ্মান্ ভাৰাক্ৰান্তান্ ন কৰিষ্যামি| যুষ্মাকং সম্পত্তিমহং ন মৃগযে কিন্তু যুষ্মানেৱ, যতঃ পিত্ৰোঃ কৃতে সন্তানানাং ধনসঞ্চযোঽনুপযুক্তঃ কিন্তু সন্তানানাং কৃতে পিত্ৰো ৰ্ধনসঞ্চয উপযুক্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 পশ্যত তৃতীযৱারং যুुষ্মৎসমীপং গন্তুমুদ্যতোঽস্মি তত্রাপ্যহং যুষ্মান্ ভারাক্রান্তান্ ন করিষ্যামি| যুষ্মাকং সম্পত্তিমহং ন মৃগযে কিন্তু যুষ্মানেৱ, যতঃ পিত্রোঃ কৃতে সন্তানানাং ধনসঞ্চযোঽনুপযুক্তঃ কিন্তু সন্তানানাং কৃতে পিত্রো র্ধনসঞ্চয উপযুক্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ပၑျတ တၖတီယဝါရံ ယုुၐ္မတ္သမီပံ ဂန္တုမုဒျတော'သ္မိ တတြာပျဟံ ယုၐ္မာန် ဘာရာကြာန္တာန် န ကရိၐျာမိ၊ ယုၐ္မာကံ သမ္ပတ္တိမဟံ န မၖဂယေ ကိန္တု ယုၐ္မာနေဝ, ယတး ပိတြေား ကၖတေ သန္တာနာနာံ ဓနသဉ္စယော'နုပယုက္တး ကိန္တု သန္တာနာနာံ ကၖတေ ပိတြော ရ္ဓနသဉ္စယ ဥပယုက္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 pazyata tRtIyavAraM yuुSmatsamIpaM gantumudyatO'smi tatrApyahaM yuSmAn bhArAkrAntAn na kariSyAmi| yuSmAkaM sampattimahaM na mRgayE kintu yuSmAnEva, yataH pitrOH kRtE santAnAnAM dhanasanjcayO'nupayuktaH kintu santAnAnAM kRtE pitrO rdhanasanjcaya upayuktaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:14
28 अन्तरसन्दर्भाः  

kasyāpi svarṇaṁ rūpyaṁ vastraṁ vā prati mayā lōbhō na kr̥taḥ|


ātmahitaḥ kēnāpi na cēṣṭitavyaḥ kintu sarvvaiḥ parahitaścēṣṭitavyaḥ|


ahamapyātmahitam acēṣṭamānō bahūnāṁ paritrāṇārthaṁ tēṣāṁ hitaṁ cēṣṭamānaḥ sarvvaviṣayē sarvvēṣāṁ tuṣṭikarō bhavāmītyanēnāhaṁ yadvat khrīṣṭasyānugāmī tadvad yūyaṁ mamānugāminō bhavata|


yaśca bubhukṣitaḥ sa svagr̥hē bhuṅktāṁ| daṇḍaprāptayē yuṣmābhi rna samāgamyatāṁ| ētadbhinnaṁ yad ādēṣṭavyaṁ tad yuṣmatsamīpāgamanakālē mayādēkṣyatē|


sāmprataṁ mākidaniyādēśamahaṁ paryyaṭāmi taṁ paryyaṭya yuṣmatsamīpam āgamiṣyāmi|


kintu yadi prabhēricchā bhavati tarhyahamavilambaṁ yuṣmatsamīpamupasthāya tēṣāṁ darpadhmātānāṁ lōkānāṁ vācaṁ jñāsyāmīti nahi sāmarthyamēva jñāsyāmi|


yuṣmāsu yō'dhikārastasya bhāginō yadyanyē bhavēyustarhyasmābhistatō'dhikaṁ kiṁ tasya bhāgibhi rna bhavitavyaṁ? adhikantu vayaṁ tēnādhikārēṇa na vyavahr̥tavantaḥ kintu khrīṣṭīyasusaṁvādasya kō'pi vyāghātō'smābhiryanna jāyēta tadarthaṁ sarvvaṁ sahāmahē|


ētēna mayā labhyaṁ phalaṁ kiṁ? susaṁvādēna mama yō'dhikāra āstē taṁ yadabhadrabhāvēna nācarēyaṁ tadarthaṁ susaṁvādaghōṣaṇasamayē tasya khrīṣṭīyasusaṁvādasya nirvyayīkaraṇamēva mama phalaṁ|


sarvvēṣām anāyattō'haṁ yad bhūriśō lōkān pratipadyē tadarthaṁ sarvvēṣāṁ dāsatvamaṅgīkr̥tavān|


aparaṁ yūyaṁ yad dvitīyaṁ varaṁ labhadhvē tadarthamitaḥ pūrvvaṁ tayā pratyāśayā yuṣmatsamīpaṁ gamiṣyāmi


yadā ca yuṣmanmadhyē'va'rttē tadā mamārthābhāvē jātē yuṣmākaṁ kō'pi mayā na pīḍitaḥ; yatō mama sō'rthābhāvō mākidaniyādēśād āgatai bhrātr̥bhi nyavāryyata, itthamahaṁ kkāpi viṣayē yathā yuṣmāsu bhārō na bhavāmi tathā mayātmarakṣā kr̥tā karttavyā ca|


mama pālanārthaṁ yūyaṁ mayā bhārākrāntā nābhavataitad ēkaṁ nyūnatvaṁ vināparābhyaḥ samitibhyō yuṣmākaṁ kiṁ nyūnatvaṁ jātaṁ? anēna mama dōṣaṁ kṣamadhvaṁ|


hē mama bālakāḥ, yuṣmadanta ryāvat khrīṣṭō mūrtimān na bhavati tāvad yuṣmatkāraṇāt punaḥ prasavavēdanēva mama vēdanā jāyatē|


hē madīyānandamukuṭasvarūpāḥ priyatamā abhīṣṭatamā bhrātaraḥ, hē mama snēhapātrāḥ, yūyam itthaṁ pabhau sthirāstiṣṭhata|


ahaṁ yad dānaṁ mr̥gayē tannahi kintu yuṣmākaṁ lābhavarddhakaṁ phalaṁ mr̥gayē|


aparañca yadvat pitā svabālakān tadvad vayaṁ yuṣmākam ēkaikaṁ janam upadiṣṭavantaḥ sāntvitavantaśca,


yuṣmabhyaṁ kēvalam īśvarasya susaṁvādaṁ tannahi kintu svakīyaprāṇān api dātuṁ manōbhirabhyalaṣāma, yatō yūyam asmākaṁ snēhapātrāṇyabhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्