Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 1:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 yatō vayam īśvarāt sāntvanāṁ prāpya tayā sāntvanayā yat sarvvavidhakliṣṭān lōkān sāntvayituṁ śaknuyāma tadarthaṁ sō'smākaṁ sarvvaklēśasamayē'smān sāntvayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यतो वयम् ईश्वरात् सान्त्वनां प्राप्य तया सान्त्वनया यत् सर्व्वविधक्लिष्टान् लोकान् सान्त्वयितुं शक्नुयाम तदर्थं सोऽस्माकं सर्व्वक्लेशसमयेऽस्मान् सान्त्वयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতো ৱযম্ ঈশ্ৱৰাৎ সান্ত্ৱনাং প্ৰাপ্য তযা সান্ত্ৱনযা যৎ সৰ্ৱ্ৱৱিধক্লিষ্টান্ লোকান্ সান্ত্ৱযিতুং শক্নুযাম তদৰ্থং সোঽস্মাকং সৰ্ৱ্ৱক্লেশসমযেঽস্মান্ সান্ত্ৱযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতো ৱযম্ ঈশ্ৱরাৎ সান্ত্ৱনাং প্রাপ্য তযা সান্ত্ৱনযা যৎ সর্ৱ্ৱৱিধক্লিষ্টান্ লোকান্ সান্ত্ৱযিতুং শক্নুযাম তদর্থং সোঽস্মাকং সর্ৱ্ৱক্লেশসমযেঽস্মান্ সান্ত্ৱযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတော ဝယမ် ဤၑွရာတ် သာန္တွနာံ ပြာပျ တယာ သာန္တွနယာ ယတ် သရွွဝိဓက္လိၐ္ဋာန် လောကာန် သာန္တွယိတုံ ၑက္နုယာမ တဒရ္ထံ သော'သ္မာကံ သရွွက္လေၑသမယေ'သ္မာန် သာန္တွယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yatO vayam IzvarAt sAntvanAM prApya tayA sAntvanayA yat sarvvavidhakliSTAn lOkAn sAntvayituM zaknuyAma tadarthaM sO'smAkaM sarvvaklEzasamayE'smAn sAntvayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:4
24 अन्तरसन्दर्भाः  

tatō mayā pituḥ samīpē prārthitē pitā nirantaraṁ yuṣmābhiḥ sārddhaṁ sthātum itaramēkaṁ sahāyam arthāt satyamayam ātmānaṁ yuṣmākaṁ nikaṭaṁ prēṣayiṣyati|


ahaṁ yuṣmān anāthān kr̥tvā na yāsyāmi punarapi yuṣmākaṁ samīpam āgamiṣyāmi|


kintvitaḥ paraṁ pitrā yaḥ sahāyō'rthāt pavitra ātmā mama nāmni prērayiṣyati sa sarvvaṁ śikṣayitvā mayōktāḥ samastāḥ kathā yuṣmān smārayiṣyati|


uktakāraṇād vayaṁ sāntvanāṁ prāptāḥ; tāñca sāntvanāṁ vināvarō mahāhlādastītasyāhlādādasmābhi rlabdhaḥ, yatastasyātmā sarvvai ryuṣmābhistr̥ptaḥ|


yuṣmān prati mama mahētsāhō jāyatē yuṣmān adhyahaṁ bahu ślāghē ca tēna sarvvaklēśasamayē'haṁ sāntvanayā pūrṇō harṣēṇa praphullitaśca bhavāmi|


prabhusambandhīyā anēkē bhrātaraśca mama bandhanād āśvāsaṁ prāpya varddhamānēnōtsāhēna niḥkṣōbhaṁ kathāṁ pracārayanti|


ataēva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|


ataēva yūyaṁ śithilān hastān durbbalāni jānūni ca sabalāni kurudhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्